Book Title: Shaunkoktam Charan Vyuh Parishishtam Sabhasham Prarabhyate
Author(s): Unknown
Publisher: ZZZ Unknown
View full book text
________________
प्रथमाकण्डिका । ध्यते । हौति निश्चयार्थम् । उदाहरणन्दर्शयति । अग्निमीडईडेग्निमग्निमौर्ड, ईडे पुरोहितं पुरोहितमौडऽ ईडे पुरोहितम् । इत्यादि जेयम् । अथ दण्डलक्षणम् । नाममुक्त्वा विपर्यस्य पुनश्च क्रमसत्तरम् । अई देवमुक्तोऽयं कामदण्डोऽभिधीयते । उदाहरणं यथा । अग्निमोडे । डेग्निम् । अग्निमोडे । ईडेपुराहतम् । पुरोहितमोडग्निम् । दूत्यादि जयम् । पथमाला लक्षणम् । ब्रूयाक्रमविपर्यासावईच म्यादितोऽन्ततः । अन्तं चादि नयेदेवं क्रममालेति गीयते। माला मालेव पुष्पाणां पदानां ग्रन्धिनी हि सा॥ मावत्तन्ते त्रयस्तस्यां कामव्युत्क्रमसङ्कमाः । अथ शिखालक्षणम् । पदीत्तरां जटामेव शिखामार्याः प्रचक्षते । अथ रेखालक्षणम् । क्रमाद्दिविचतुष्पञ्चपदकाममुदाहरेत् । पृथक्पृथग्विपर्यस्य लेखामाहुः पुनः क्रमा. त् ॥ अथ ध्वजलक्षणम् । ब्रूयादादैः क्रमं सम्यगन्तादत्तारयेद्यादि । वर्गे च ऋचि वा यत्र पठनं स ध्वजः स्मृतः । अथ रथलक्षणम् । पादशोऽवच्चंशो वाऽपि सहोत्या दण्डवट्रयः । अथ धनलक्षणम् । जटासत्ता विपर्यस्य तत्पदानि पुनः पठेत् । पयं धन प्रति प्रोक्तः इत्यष्टौ विकृतीः पठेत् । अन्यच्च घनस्य हितोयलक्षणम् । अन्ताक्रमं पठेत्पूर्वमादिपर्यन्तमानयेत् । पादिकामं नयेदन्तं धनमाहुर्मनीषिणः । इत्यष्टविकृतिलक्षणान्युक्तानि अध्ययने संहितापारायणम् ।। पदपारायणम् । २। नटापारायणम् ।। क्रमदण्डमा
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56