Book Title: Shaunkoktam Charan Vyuh Parishishtam Sabhasham Prarabhyate
Author(s): Unknown
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 9
________________ चरणव्यूहपरिशिष्टभाष्ये । हिता इत्यर्थः । अन्यच्च । वर्णक्रमः । अक्षरसमानाय एवेत्यारण्यके । कथमभिष्टयादित्यक्षरश: । चतुरक्षरशः । पच्छः । अईर्चशः । ऋकश: । ति ब्राह्मणम् । भूयांसि तु समानानात् व्यञ्जनमा तु त. त्तस्याभिधानस्थ भवतीति नैताः । क्रमः संहितावाची कथम् । पदप्रकृति: संहितेति निरुतवचनात्सा क्रमरूपा इत्यर्थः । क्रमपदः क्रमः संहिता तस्याः पदानि । इति हे प्रकृतिपारायणे द्वे विकृतिरूपे । बिकतिरष्टविधा भवति । तच्च । जटा माला शिखा रेखा ध्वजो दण्डो रथो धनः । अष्टौ विक. तयः प्रोक्ताः क्रमपूर्वा महर्षिभिरिति । आस मध्ये जटा दण्डयोः प्राधान्यम् । तत्कथम् । जटानुसारिणौ शिखा । दण्डानुसारिणी माला लेखा ध्यजो रथश्च । धनस्तूभयानुसारित्वात् । अस्या नियमवाक्यानि व्याडौकतजटापटले उदाहरणानि च । तब जटावाक्यम् । क्रमे यथोक्त पदजातमेव हिरण्यसेदत्तरमेव पूर्वम् ॥ अभ्यस्य पूर्व च तथोत्तरे पदेवसानमेवं हि जटाभिधीयते ॥ १. ॥ अस्यार्थः । क्रमे यथोक्तोसति "क्रमो भ्या" मित्याद्युक्ते क्रमप्रकारे पदजातं पदहयं वा पदत्रयं वा हिवारमन्यसेत् । हिवारं पठेत् अभ्यासप्रकारः । उत्तरमेव पूर्व क्रमवत्यदेयं गृहीत्वा पूर्व नाम प्रथमं उत्तरपदमभ्यसेत् । तत उत्तरपूर्वपदयोः सन्धानहारा पूर्व हिरभ्यस्योत्तरे पदेऽवसान एवं प्रकारेबाध्ययनं जटाभिधीयते क Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56