Book Title: Shatrunjay Giriraj Darshan in Sculptures and Architecture
Author(s): Kanchansagarsuri
Publisher: Aagamoddharak Granthmala

Previous | Next

Page 225
________________ श्रीशत्रुजय-गिरिराज-दर्शनम् तेजःपाल इति प्रहृष्ट सुमनाः पित्रोर्मनः प्रितिकृत् ॥ ३६ ॥ (का)मस्येव रतिर्ह रेरिव रमा गौरीव गौरीपते-रासीत्तेजलदे इति प्रियतमा तस्याकृतिः सत्कृतिः ॥ भागश्री सुभगौ गुरौ प्रणयिनौ शश्वत्सुपर्वादरौ । पौलामी त्रिदशेश्वराविव सुखं तौ दंपती भजेतुः ॥३७॥ वैराग्यवारिनिधिपूर्णनिशाकराणां । तेषां च हीरविजयवृत्तिसिंधुराणाम् ॥ सौभाग्यभाग्यपरविभासुराणां । तेषां पुनर्विजयसेनमुनीश्वराणाम् ॥ ३८ ॥ वाग्भिर्मुधा कृतसुधाभिरुदंचिचेताः श्राद्धः स शोभनमना भजति स्म भावम् ।। श्रीसंघभक्तिधनदानजिनेंद्र चैत्यो-द्धारादिकर्मसु भशं सुकृतिप्रियेषु ॥ ३९ ॥ ग्रहैः प्रशस्तेऽन्हि सुपार्श्वभर्त(र)नन्तभर्त्तश्च शुभां प्रतिष्ठाम् ॥ सोऽचीकरषड्युगभूय१६४६वर्षे । हर्षेण सौवर्णिकतेजपालः ॥ ४० ॥ आदावार्षभिरत्र तिर्थतिलके शत्रुजयेऽचीकरत् । चैत्यं शैत्यकरं दशार्मणिगणस्वर्णादिभिर्भासुरम् ॥ ४१ ॥ अत्रान्यपि भुजार्जितां फलवतीमुच्चैः सृजंतः श्रीयं ॥ प्रासादं तदनुक्रमेण बहवश्चाकारयन् भूभुजः ॥ ४२ ।। तीर्थेऽत्र साधुकरमाभिधो धनी सिद्धिसिद्धितिथि १५८८ संख्ये ॥ चैत्यमयी करदुकतेरानंदविमलमुनिराजाम् ॥ ४३ ॥ तं वीक्ष्य जीर्ण भगवविहारं स तेजपालः स्वहृदीति दध्यौ ॥ भावी कदा सेोऽवसरो वरीयान् यत्राऽत्र चैत्यं भविता नवीनम् ॥ ४४ ॥ अन्येद्यः स्वगुरुपदेशशरदाकामं वलक्षीकृत । स्वांतांभाः सवणिग् वरपुरंदरे श्रीस्तंभतीर्थे वसन् ॥ तीर्थे श्रीमति तुंगतीर्थतिलके शत्रुजयेऽर्हद् गृहोद्धारं कर्तुमना अजायततमां साफल्य पिच्छलश्रियः ॥ ४५ ॥ अत्र स्यात् सुकृत कृतं तनुमतां श्रेयः श्रियां कारणम् । मत्वैवं निजपूर्वजव्रजमहानंदप्रमादाप्तये ॥ तीर्थे श्रीविमलाचलेऽतीविमले मौलेऽहंतो मदिरे। जीर्णोद्धारमकारयत्स सुकृती कुंती तन् जन्मवत् ॥४६॥ श्रृंगेण भिन्नगगनांगणमेतदुच्चैश्चैत्य चकास्ति शिखरस्थितहेमकुंभम् ॥ हस्तेषु पर(५२)हस्तमितमुच्चमुपैति नाकलक्ष्मी विजेतुमिव काममखर्वगर्वाम् ॥ ४७ ॥ यत्राहदाकसि जितागरकुंभिकुंभाः । कुभा विमाति शरवेदकरें दु१२४५संख्या ः।। किं सेवितुं प्रभमयुः प्रचुरप्रताप-पूरैर्जिता दिनकराः कृतनैकरुपाः ॥ ४८ ॥ उन्मूलितप्रमदभू मिरुहानशेषान् । विश्वेपु विघ्रकरिणो युगपन्निहंतुम् । सज्जाः स्म इत्थमभिधातुमिवेंदुनेत्राः (२१) । सिंहा विभांत्युपगता जिनधाम्नि यत्र ॥ ४९ ॥ योगिन्यो यत्र शोभते चतस्त्रोः जिनवेश्मनि । निषेवितुमिवाक्रांताः प्रतापैरागता दीशः ॥ ५० राजते च दिशांपाला प्रासादे यत्राऽहंदालये ॥ मूर्तिमंतः किमायाता धस्सिंयमिनामभी ॥ ५१ ॥ द्वासप्ततिः श्रियमयंति जिनेंद्रचंद्र-बिंबानि देवकुलीकासु च तावतीषु । द्वासप्ततेः श्रितजनालिकला लतानां । किंकुंङ्मला परिमलैर्भुवनं भरंतः ॥ ५२ ॥ राजते यत्र चत्वारो. (8) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334