Book Title: Shatrunjay Giriraj Darshan in Sculptures and Architecture
Author(s): Kanchansagarsuri
Publisher: Aagamoddharak Granthmala

Previous | Next

Page 270
________________ श्रीशत्रुजयगिरिवरगता लेखाः मातृनिमित्तं श्रीपार्श्वनाथवि का० प्र० खरतरगच्छे श्रीजिनराजसू रिपट्टे श्रीजिनव...सू रिभिः । ले० १९३ देरीनं० २६६/३ पंचतीर्थी ॥ संवत् १५३३ वर्षे माघ वदि १० शुक्रे उकेशकगोत्रे सा० रामा भार्या हसीरदे पुत्र सा० साताकेन भार्या गेही सुत० खर... तकानुल भा हेमा सु० पुरी–प्रमुख-कुटुबयुतेन श्रीआदिनाथबिंबं कारितं प्र० खरतरगच्छे श्रीजिनहर्षसुरिभिः ॥ बाहडीग्रामे ॥ ले० १९४ देरीनं० २६८/१ पंचतीर्थी ॥ संवत् १५१५ वर्षे ज्येष्ठ सुदि ५ सोभे श्रीश्रीमालज्ञातीय-गांधी पासा भा० मांजू सु० सदाकेन भा० मांजी करमाई पु० जिणदास श्रेयसे श्रीकुंथुनाथबिंब कारितं । पूर्णिमा पक्षे मीमपल्लीय भ० श्रीजयचंद्रसूरीणामुपदेशेन प्रतिष्ठितं ॥ ले० १९५ देरीनं० २९८/१ पंचतीर्थी ॥........श्रीश्रेयांसनाथवि कारापितं प्रतिष्ठितं श्रीधर्मधोषगच्छे श्रीपासमू तिसू रिपट्टे श्रीक्षमारत्नसू रिभिः प्रतिष्ठितं ॥ ले. १९६ देरीनं०२९८/२ पंचतीर्थी ॥ संवत् १५२४ वर्षे वै० सुदि ३ सोमे राजपुरवास्तव्य-श्रीश्रीमालज्ञातीय श्रे० वणसी भा० नाई सुत अ(र)राजा भ्रातृ श्रे० धुधस० भा० नान्या सु० २ श्रे० वीरपाल भा० वीरादे श्रे० कुसपाल भा० कुरि मु० मालादियुतया स्वश्रेयसे श्रीकुंथुनाथविवं कारितं प्रतिष्ठितं बृहत्तपापक्षे भट्टारकश्रीज्ञानसागरसू रिभिः ॥ ले० १९७ देरीनं० २९८/३ पंचतीर्थी ॥ संवत् १५१३ जे० सु० ३ उ० ज्ञा० सा० धना भार्या फाली पुत्र सा० याताकेन भार्या कहुरी पुत्र जगपाल-जिनदत्तादिकुटुंबयुतेन पितृव्य सा० धिरपालश्रेयसे श्रीशांतिनाथबिंब का० प्रतिष्ठितं तपागच्छनायकश्रीश्रीश्रीरत्नशेखरसू रिभिः । ले० १९८ देरीनं० ३३०/१ पंचतीर्थी ।। संवत् १५४६ वर्षे पोसवदि ५ सोमे श्रीश्रीवंसे सुगंधी वंचायण भार्या मुली सुश्राविकाया पुत्र सु० मंडलिक प्रमुखपरिवार-सहितया स्वश्रेयसे श्रीपार्श्वनाथबिंबं कारितं प्रतिष्ठितं पिष्फलगच्छे श्रीपदमानंदसू रिभिः ॥ श्रीअहमदावाद नगरे । ले० १९९ देरीनं० ३३०/२ पंचतीर्थी ॥ सं० १५१६ वर्षे वैशाख वदि ४ (५३) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334