Book Title: Shatrunjay Giriraj Darshan in Sculptures and Architecture
Author(s): Kanchansagarsuri
Publisher: Aagamoddharak Granthmala

Previous | Next

Page 283
________________ श्रीशत्रुजय-गिरिराज-दशनम् , ले० २८८ देरीनं० ६१५/११/५ पंचतीर्थी ॥ सं० १५१३ वर्षे व० २ वार सोमे पाहतीजवास्तव्य-श्रीश्रीमालज्ञाती दो० वाच्छा भा० कुनु सु० नाथा सु० दो० परवत भा० सु० माणिक स्वकुटुंबश्रेयोर्थ श्रीसंभवनाथविर्ब का० प्र० श्रीरत्नसिंघसू रिभिः ।। वडागोत्रे ॥ ले० २८९ देरीनं० ६१५/११/४ पंचतीर्थी ॥ सं० १५२३ बर्षे माधवदि ९ शनौ प्रा० सा० रामा भा० माईपुत्र सा० गोविंदेन भा० लहकन–प्रमुख-कुटुंबयुतेन श्रीश्रेयांसनाथविंबं का० प्र० तपागच्छे श्रीसोमसुन्दसू रिसंताने श्रीलक्ष्मीसागरसू रिभिः ॥ ले० २९० देरीनं० ६१५/११/३ पंचतीर्थी ॥ संवत् १३६५ फागण सुदि ७ सोभे श्रीपांडरहीयगोत्रे उपकेश............साच तस पुत्र धीराकेन श्रीपार्श्वनाथबिवं कारितं प्रति० श्रीसुमतिसू रिभिः ॥ ले० २९१ देरीनं० ६१५/११/२ पंचतीर्थी ॥ संवत् १५२२ वर्षे वैशाख सुदि ३ प्राग्वाटज्ञातीय मं० मोरवा भार्या गवी सुता सारु नाम्न्या आत्मश्रेयसे श्रीवासुपूज्यविवं काराप्रितं बृहत्तपागच्छे भ० श्रीजिनरत्नसू रिभिः प्रतिष्ठितं ॥ ले० २९२ देरीन० ६१५/११/१ पंचतीर्थी ।। सं० १३८२ वर्षे वैशाखवदि ८ गुरु से० वाहा भार्या राजी प्रमुख............॥ ले० २९३ कोठारः, ३४ पंचतीर्थी ॥ सं० १५०९ वै० सु० १३ शुक्र श्रीश्रीमाल सं० कर्मा भार्या जासु पु० सं० खीमा सुश्रावकेन भार्या चमुक भ्रातृ-जाहाभालासहितेन श्रीअंचलगच्छे गुरुश्रीजयशेखरसू रि उप० श्रीभ्रातृ नगराज श्रेयोर्थ श्रीधर्मनाथविवं कारितं प्रतिष्टितं श्रीसंधेन । विजयतां । . ले० २९४ कोठारः, ३५ पंचतीर्थी ॥ सं० १५२१ वर्षे द्वि वैशाख सुदि ६ बुधे उसवाल ज्ञा० घृती सा० खीमा भा० गउरी पु० नज़ाकस्य स्वभर्तु श्रेयसे भार्यया मोहणदे नाम्न्या श्रीपार्श्वनाथविंबं कारितं पूणि० भीम० भ० श्रीपासचंद्रसू रिपट्टे श्रीजयचंद्रसूरीणामुपदेशेन प्रतिष्ठितं असाउलिवास्तव्य ॥ ले० २९५ देरीनं० ६०७/३/१ पंचतीर्थी ॥ सं० १५३६ वर्षे माघ सुदि ९ (६६) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334