Book Title: Shatrunjay Giriraj Darshan in Sculptures and Architecture
Author(s): Kanchansagarsuri
Publisher: Aagamoddharak Granthmala

Previous | Next

Page 303
________________ श्रीशत्रुजय-गिरिराज-दर्शनम् ले० ४४२ मो० मू० प्रा० पंचतीर्थी २ ॥ सं० १५११ वर्ष आषाढ वदि ९ उकेशवंशे परीक्षगोत्रे का भार्या छक्कु पुत्र महिराज-हरिराज नगराजैः स्वपितृपुण्यार्थ श्रीमतिविवं कारितं प्रति० खर० गण श्रीजिनभद्रसू रिभिः ॥ ले० ४४३ मो० मू० प्रा० पंचतीर्थी ३ ॥ सं० १५२४ वर्ष वैशाख सुदि ३ सोमे उपकेशज्ञातौ सुचिर्तगोत्रे मं० लोला तिहणा-जाल्हण पु० मं० मेघाकेन भा० भावाल पु० चांदिग-नरीआ-मोखा-सहायुतेन तिहणा नेमित्त श्रीसुमतिबिंब का० प्र० श्रीउपकेशगच्छे ककुदाचार्यसंताने भट्टारक श्रीक्कसू रिभिः ॥ ले० ४४४ मो० देरीनं० ४/१ पंचतीर्थी ॥ सं० १५०६ वर्ष फागण सुदि ९ शुक्रे श्रीमुलसंघे भट्टा० श्रीभुवनकिर्ति....श्रीआदिनाथबिंबं कारितं प्रतिष्ठितं ॥ ले० ४४५ मो० देरीनं० ४/२ पंचतीर्थी ॥ सं० १५३० वर्षे माघ व० २ शुक्र श्रीश्रीमालज्ञातीय दो० राजा भा० शेमु पु० भृतर भा० रंगी द्विती० भा० धनसिहितेन मातृश्रेयसे श्रीशीतलनाथबिंवं कारित प्र० श्रीपूर्णिमापक्षे तदुर्ध्वशाखायां श्रीधर्मशेखरसू रिपट्टे भ० श्रीविशालराजसूरीणामुपदेशेन विधिना ॥ लाडलिवास्तव्य ॥ ले० ४४६ मो० देरीनं० ३४/१ पंचतीर्थी ॥ संवत १५८७ वर्षे चैत्र वदि ५ गुरौ प्राग्वाटज्ञातीय वीसलनगरवास्तव्य व्य० सं० रत्नाकेन भा० प्रतलि पुत्र सं० काल्हा पुत्री रमाई प्रमुख युतेन श्रेयोथै श्रीकुंथुनाथबिंबं कारितं प्रतिष्टितं तपागच्छे श्रीहेमविमलसू रिपट्टे श्रीसोभाग्यहर्षसू रिभिः ॥ ले० ४४७ मो० देरीनं० ३४/२ पंचतीर्थी ॥ संवत १५१३ वर्ष ज्येष्ट वदि १० गुरौ प्रा० ज्ञातीय मं० मउलासी भा० राणी सुत धनाकेन भा० रुपिणि प्रमुखकुटुंबयुतेन श्रीशीतलनाथबिंबं कारितं प्र० तपाश्रीसोमसुंदरसू रिपट्टे श्रीजयचंद्रसू रिशिष्य-श्रीरत्नशेखरसू रिश्रीश्रीश्रीउदयनंदिसू रिभिः ले० ४४८ मो० देरीनं० ३४/३ पंचतीर्थी ॥ सं० १६२२ वर्ष पोसवदि...दिने अमदावाद-उसवंशीय-सा० गणपति भा० सरुपदे सुत जसुकेन भा० मूली सहितेन स्वश्रेयोथै श्रीनमिनाथविवं कारितं प्रतिष्टितं श्रीतपागच्छे श्रीहीरविजयसूरिभिः ॥ (८६) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334