Book Title: Shatrunjay Giriraj Darshan in Sculptures and Architecture
Author(s): Kanchansagarsuri
Publisher: Aagamoddharak Granthmala

Previous | Next

Page 311
________________ श्रीशत्रुजय-गिरिराज-दशनम् ......... । ......... नम्रकिरीटकोटि, शक्रं ......... सुरासरयुगादिदेवः ॥ १ ॥ स्वैर भ्राम्यतु नाम वीरधवलक्षोणींदुकीर्तिर्दिवं पातालं च महीतलं च जलधेरन्तश्च नक्तं दिवं । धीसिद्धांजननिर्मलं विजयते श्रीवस्तुपालाख्यया, तेजःपालसमाहवया भवदिदं यस्याद्रयं नेत्रयोः ॥२॥ देवसर्वनाथ ! कष्टं ननु क इव भवान् ! नंदनोद्यानपालः, खेदस्तत्कोऽद्य ? केनाप्यहह ! हृत ईतः काननात् कल्पवृक्षः । हं मा वादीस्तदेतत्कमपि करुणया मानवानां मयैव, प्रीत्यादिष्टोऽयमुफस्तिलकयतितलं वस्तुपालच्छलेन ॥ ३ ॥ विश्वेऽस्मिन् कस्य चेतो द.... .... ........स्य विश्वासमुच्चैः, प्रौडश्वेतांशुरोचिः प्रचयसहचरी वस्तुपालस्य कीर्तिः । मन्ये तेनेयमारोहति गिरिषु.... .... ....येते गुहवरेषु, सौत्संगा........जलं( ? )........याति पातालमुलम् ॥ ४ ॥ स एष निःशेषविपक्षकालः, श्रीवस्तुपालः, [ पदमद्भुतानाम् ] । यः शंकरोऽपि प्रणवित्रजस्य, विभाति लक्ष्मीपरिरम्भरम्यः ॥५॥ किं ब्रु........ह........नीरनि........मुख्य, श्रीवस्तुपालसचिवस्य गुणप्ररोहम् । दैन्या गिरो........नके........प्रीतिस्पृशः किमपि यत्र दृशः पतन्ति ॥ ६॥ श्लाध्यो न वीरधवलः क्षितिपावतंसः, कैर्नाम विक्रमनयाविव मूर्तिमंतौ । श्री वस्तुपाल ] इति वीरललाम तेजःपालश्च बुद्धिनिलयः सचिवौ यदीयौ ॥ ७ ॥ अनंतप्रागल्भ्यः। स जयति बली वीरधवलः, सशैलांसांभोधि भुवमनिशमुद्धर्तुमनसः । इमो मन्त्रिप्रष्ठौ] कमठषतिकोला[ धिप कला-मदभ्रां विभ्राणौ मुदमुदयिनां यस्य तनुतः ॥ ८ ॥........नंदतु यावदिदंपनौ सत्कर्मनिष्णाततां, पुष्णातु प्रयतो जगन्निजगुणैः प्रीणात लोकं पृणैः । श्रेयांसि श्रयतां यशांसि चिनुतामेनांसि विध्वंसतां, स्वामिन्य........विवासना(?) च तनुतां श्रीवस्तुपालश्चिरं ॥ ९॥ दुःस्थत्वेन कदीमानमखिलं भूल्लोंकमालोक्य-नाविर्भतकृपारसेन सहसा व्यापारितश्वेतसा । पातालाब्दलिरागतः स्वयमयं श्रीवस्तुपालच्छलात्तेजःपालमिषान्महीमनिमिषावासाच्च कर्णः पुनः ॥ १०॥ तेन भ्रातृयुगेन या प्रतिपुरग्रामाध्वशैलस्थलं, वापीकूपनिपानकाननसरः प्रासादसत्रादिका । धर्मस्थानपरंपरा नवतरा चक्रेऽथ जीणोदधृता, तत्संख्यापि न बुध्यते यदि परं तद्वेदिनीर्मेदिनी ॥ ११ ॥ क्षोणीपीठमियद्रजःकणमि यत्पानीयबिन्दुः पतिः, सिंधूनाभियदंगुलं वियदियत्ताला च कालस्थितिः । इत्थं तथ्यमवैति यस्त्रिभुवने श्रीवस्तुपालस्य तां, धर्मस्थानपरंपरां गणियितुं शंके स एव क्षमः ॥ १२॥ यावदिवींदुनाकी वासुकिना वसुमतीतले शेषः । इह सहचरितस्तावत्तेजःपालेन वस्तुपालोऽस्तु ॥ १३ ॥ श्रीविक्रमसंवत् १२८८ वर्षे पोप शुदि १५ शुक्रे प्रशस्तिनिप्पन्ना ॥ (९४) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334