Book Title: Shatrunjay Giriraj Darshan in Sculptures and Architecture
Author(s): Kanchansagarsuri
Publisher: Aagamoddharak Granthmala

Previous | Next

Page 326
________________ श्रीशत्रुजयगिरिवरगता लेखाः ले० ५७०, न० ७० ॥ (1) सा० दोलतराम नगीनदास स्था(तथा)त्त(तत्) पुत्र (2) रती(ति)लाल मंगळदास श्री अमदावाद(3)वाळाए श्रीविमळनाथ वीगेरे बिंब स्थापित सवंत १९७५ ना महा सुद ६ गरुवार ले० ५७१, न० ७१ ॥ (1) सं० १८९२ ना शाके १७५८ ना वैशा(2)क शुद ३ भौमवासरे ॥ दोसि धना-(3) सुत दो । झीणा श्रीश्रीमालज्ञातीय श्रीपादलिप्तनगरे वास्तव्यं श्री(4)शांतिनाथबिंबं स्थापितं । सेठजी(5)आणंदजी कल्याणजी प्रासादात्] (6) प्रतिष्ठितं ॥ श्रीतपागच्छे ॥ श्रीरस्तु ॥ .. ले० ५७२, न० ७२ ॥ (1) एर्ण ॥ संवत १६२० वर्षे वैशाख शुदि ५ गुरौ (2) श्री अमदावादवास्तव्य दीसावालज्ञा(3)तीय महं श्रीवणाइग सुत महं । श्रीगला (4) भार्या बाई मंगाई सुत महं । वीवहारी (5). स्वकुटुंबेन युतः । श्री सेत्रं(शत्रु)जयोपरि श्री (6)आदिनाथदेवकुलिका कारापिता श्री(7)तपागच्छे श्रीविजयदानसू रि श्रीहीरवि(8)जयसू रि प्रसादात् ॥ शुभं भवतु ॥ ले० ५७३, न० ७३ ॥ (1) शा० जेठाभाई दीपचंद हस्ते बेन (2) नाथी गाम वीशनगरवाळाए प(3)दमप्रभु तथा कुंथुनाथ तथा चंद्रप्रभु(4)बिंब स्थापितं सवंत १९७१ना मा(5)हा सुदी ५ ने वार बुध ले० ५७४, न० ७४ ॥ (1) सं० १९०३ ना -----शुदि १३ शनौ श्री अलि(2)पुर वा० सा० वेला तत्पुत्र सा। गलाबचंद त । भा। (3) -------मीकेन श्रीशीतलनाथबिंबं स्थापि[तं] ले० ५७५, न० ७५ ॥ (1) सं० १९२९ ना पोस वद ११ ने शुकरवार अंचलगळे (2) रेवासी श्री जामनगर वा०[ला शा० वालजी कुश(3)लचंद त० भा० बा० मीठीबाई ज्ञाती उ(4)सवाल श्रीविमलनाथ जिनबिंब स्था० .. ले० ५७६, न० ७६ ॥ (1) एर्ण ॥ ओ नमः संवत् १६२० वर्षे वैशा[ख] शु(2)दि ५ दिने गंधारवास्तव्य प्रागवंशे ज्ञातीय (3) व्या० धामवीआ भार्या बाई भोलु पुत्री बा(4)ई वरधाई । बाई कीबाई स्वकुटुंवेन यु(5)तः । श्रीशांतिनाथदेवकुलिका कारा(6)पिता । (१०९) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 324 325 326 327 328 329 330 331 332 333 334