Book Title: Shatrunjay Giriraj Darshan in Sculptures and Architecture
Author(s): Kanchansagarsuri
Publisher: Aagamoddharak Granthmala

Previous | Next

Page 310
________________ श्रीशत्रुजयगिरिवरगता लेखाः ६ रवौ । श्रीचित्र[ कूट ] वास्तव्य श्रीओशवा[ ल ]ज्ञातीय बृद्धशाखायां दो० नरसिंह सुत दो० [तो ]ला भार्या बाई लीलू पुत्र ६ दो० रत्ना भार्या रजमलदे पुत्र श्रीरंग दो० पोमा भा० पद्मादे द्वि० पाटमादे पुत्र माणिक हीरा दो० गणा भा० गउरादे [द्वि०] गारवदे पु० देवा दो० दशरथ भा० देवलदे द्वि० टूरमदे पुत्र केहला दो० भोजा भा० भावलदे द्वि० [ह ]र्षम[ दे पुत्र-श्रीमण्डन ] भगिनी [ सुह ]विदे [बं]धव श्रीमद्राजसभाशंगारहारश्रीशत्रुजयसप्तमोद्धारकारक दो० करमा भा० कपूरादे द्वि० कामलदे पुत्र भीषजी पुत्री बाई सोभाबा० सोना बा० मना बा० पना प्रमुखसमस्तकुटुंबश्रेयोर्थ शत्रुजयमुख्यप्रासादो द्वारे श्रीआदिनाथबिंबं प्रतिष्ठापितं । मं. रवी । मं. नरसिंगसानिध्यात् । प्रतिष्ठितं श्रीसू रिभिः ॥ श्रीः ॥ ले० ४८८ कर्माशाकृतोद्वारे प्रतिष्ठितः श्रीपुण्डरीकस्वामी ॐ ॥ संवत् १५८७ वर्षे वैशाख[व]दि[६] खौ श्रीओशवंशे वृद्धशाखायां दो० तोला भा० बाई लीलू सुत दो० रत्ना दो० पोमा दो० गणा दो० दशरथ दो० भोजा दो० करमा भा० कपूरादे । कामलदे पु० भीषजीसहितेन श्रीपुंडरीकबिंबं कारितं ॥ श्रीः ॥ ले० ४८९ श्रीवस्तुपालतेजपाललस्य प्रापिती लेखौ, लेख. 2 ० ॥ ॐ नमः श्रीसर्वज्ञाय ॥ विश्वस्थितिप्रथमनाटकसूत्रधारो, ब्राझं महोघृतम.... D यदा लेखा मया गृहिता तदा यदुक्रमांकाः स्थानांकाः आसन् तद् मयाऽत्र धृताः अधुना च तेषां क्रमांकानां भिन्नता जाताः सन्तीति मन्यामहे. E विक्रमीये २०२० वर्षे मंदिराणां स्थापत्य दर्शनार्थ चुनादिनां नहिवत्कृते खारपत्थरोवरी टंकीता लेखाः प्रादुर्भताः तन्मया दृष्टेऽपि मदशक्तो न गृहिताः, श्रे आ० क. यदि गृह्यतेऽतो दीयते । अधुना श्रे. आ. क.ना संगृहिता अतो __ अन्तभागे वृताः F वि० १९९६वर्षीयलेखस्थानभ्रष्टे मूलमंदिरद्वारगताः त्रयो लेखाः रत्नपतोलो द्वारान्तरीताः स्थापिताः सन्ति H श्रीआदीश्वरप्रतिमोपर्यधुना शीर्णप्रायः लेखोऽस्त्येव तदपि नवामतिमुनिवृंदैः श्रीआदीश्वरप्रभोः प्रतिकृते कृताऽस्ति निमन्नभागे च स्वनामानि लिखापितानि सन्ति तद् किं स्वख्याताये ? 2 G द्वाराणां नूतननिर्माणार्थ खनने श्रीमानवस्तुपालतेजःपालानां द्वे लेखौ प्रादूर्भूते एतौ लेखौ वाघ्रपतोलीकायां स्थापितौ स्तः P श्रीमहावीर-जैन-विद्यालयेन सुवर्णमहोत्सवे द्वे पुस्तके प्रकटी कृते स्तः, तद्गतौ एतौ लेखौं गृहितो. (९३) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334