Book Title: Shatrunjay Giriraj Darshan in Sculptures and Architecture
Author(s): Kanchansagarsuri
Publisher: Aagamoddharak Granthmala

Previous | Next

Page 308
________________ श्रीशत्रुंजय गिरिवरगता लेखाः ले० ४७५ श्रे० न० के० ४/१ पाषाणबिंबं ॥ संवत १९२१ वर्षे शाके १७८६ प्रवर्तमाने माघ सुद ७ तिथौ श्रीगुरुवासरे श्रीमदंचलगच्छे पुज्य - भट्टारक - श्रीरत्नसागरसूरी - श्वराणामुपदेशेन, श्रीकच्छदेशे कोठारनगरे श्रीउशवंशे लघुशाखायां गांधीमोतागोत्रे सा नायक मणसी तद्भार्या हीरबाई तत्पुत्र सेठ केसवजी नाएक तद्भार्या पाबाबाई तत् पुत्र नरसी - भाई नामना जिनबिंबं भरापितं अजणासलाखा करापितं ॥ ले० ४७६ ० न० के० ४/२ पाषाणवित्रं ॥ संवत १९२१ वर्षे शाके १७८६ प्रवर्तमाने माघमासे शुक्लपक्षे ७ सप्तमतिथौ गुरुवासरे श्रीमदंचलगच्छे पुज्यभट्टारक - श्रीरत्नसागरसू रिशराणामुपदेशात् श्रीकच्छदेशे कोठारनगरे श्रीउसबंशे लघुशाखायां गांधीमोतागोत्रे शा ० नाएक मणसी तत्भार्या हीरबाई तत्पुत्र सेठ केशवजी तद् भार्या पाबाबाई तत्पुत्र नरसीभाई नामना जिनबिंब भारापित अंजनशलाका || ले० ४७७ श्रे० न० के० ५ / १ पाषाणबिंबं || संवत १९२१ वर्षे शाके १७८६ प्रबर्तमाने माघ सुद ७ तिथौ शुक्रवासरे श्रीमदंचलगच्छे श्रीरत्नसागरसूरीश्वराणामुपदेशात् श्रीकच्छदेशे कोठारनगरे श्रीउसवंशे लघुशाखायां गांधीनोतागोत्रे शा० नाएक मणसी तस भार्या हीराबाई तत्पुत्र शेठ केशवजी तद् भार्या पाबाबाई तत्सूत नरसीभाई नामना जिनबिवं भरापितं अंजनशलाखा करापिता श्रीमहावीरजी. ० ४७८ पंचतीर्थी ॥ सं० १५३० वर्षे फा० व० २ दिने उकेशज्ञाती सं० काल भा० कर्मसी भ्रातृ नायकेन भा० लाकू पुत्र चांदा भा० चांपू प्रमुखकुटुंबयुतेन स्वश्रेयसे श्रीश्रेयांसबिंबं का० प्र० ब्रह्माणगच्छे श्रीउदयप्रभसूरिभिः ले० ४७९ बालावसही, देरीनं० ६०९/५/१ पंचतीर्थी । सं० १३२६........ .. पितृ नयणसिंह श्रेयोर्थ... . श्री ....... नाथ बिंबं कारित प्रतिष्ठित श्रीसूरिभिः ॥ ले० ४८० बा० देरीनं ० ६०९/५/३ पंचतीर्थी ॥ सं० १५२५ फा० सु० ७ प्राग्वाट ज्ञा० भालो भा० सारु सुत व्य० समराकेन भा० वर्जु सुत केसा कुटुंबयुतेन स्वश्रेयसे श्रीशांतिनाथ बिंबं का. प्र. श्रीलक्ष्मीसागरसूरिभिः श्रीतपागच्छेशैः श्रीपत्तने ॥ ले० ४८१ बा० देरीनं० ६०९/५/२ पंचतीर्थी ॥ सं० १४६४ वर्षे सुदि १२ ( ९१ ) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334