Book Title: Shatrunjay Giriraj Darshan in Sculptures and Architecture
Author(s): Kanchansagarsuri
Publisher: Aagamoddharak Granthmala

Previous | Next

Page 301
________________ श्रीशत्रुजय-गिरिराज-दर्शनम् ले० ४२७ खरतखसहेः पाषाणबिंब ३ ॥ सं० १५१५ वर्ष आसाढ सुदि ४ सोभे उसवंशे सा० रामसी पुत्र सा० नयणा भार्या नयणादे पुत्र सा० कोचर सा० नयणाकेन स्वपुण्यार्थ श्रीमुनिसुव्रतविंबं कारितं प्रतिष्ठितं श्रीखरतरगच्छे श्रीजिनसागरसू रिपट्टे श्रीजिनसुंदरसू रिभिः ।। ले० ४२८ ख० पा०४ ॥ सं० १३०५ श्रीमालज्ञातीय लाखा सुन पुनसिंहेन निज मातु तालू श्रेयोर्थ बिंबं कारितं प्रतिष्ठितं श्रीवीरसू रिभिः ले० ४२९ ख० पा०/५॥ सं० ४२(१५४२) ज्योष्टसुदि १२ रखौ महं० आनंदेन सुत सिंह श्रेयोर्थ श्रीऋषभनाथ प्रतिमेयं कारिता प्रतिष्ठिता श्रीसिद्धसेनसू रिभिः ॥ ले० ४३० ख० पा ६/४/१ खरतरखसहीप्रवेसे सव्ये पाषाणबिंब श्रीसिद्धहेमकुमार सं० ४० (?) वैशाख वद २ गुरौ भीमपल्ली साक व्यव० हरिचंद्र मार्या गुणदेवि श्रेयोर्थ श्रीशांतिनाथर्बिबं कारितं ॥ ले० ४३१ ख० प्र.७/४/२ पंचतार्थी ॥ सं० १५२१ माघ सु० १३ प्राग्वाट सं० सारंग भा० वारु सुत सं० कर्मसिंहेन भा० मटकु प्रमुख–युतेन मातृ वारु श्रेयोथै श्रीनाभिनंदबिवं कारितं प्रतिष्ठितं तपागच्छश्रीसोमसुंदरसू रिसंताने श्रीरत्नशेखरसू रिपट्टे श्रीलक्ष्मीसागरसू रिभिः श्रीअहमदावादनगरे । ले० ४३२ ख० प्र० ४/३ पंचतीर्थी ॥ संवत् १५७६ वर्षे चैत्र वदि ५ गुरौ श्रीमालज्ञातीय ठ० माका भार्या शांणी पुत्र भवड सुश्रावकेण श्रीअंचलगच्छे श्रींजयकेशरसूरीणामुपदेशेन स्वश्रेयसे श्रीअजितनाथबिंबं कारितं प्रतिष्ठितं श्रीसंघेन श्री ॥ ले० ४३३ ख० प्र० ४/४ पंचतीर्थी ॥ सवत् १५६९ वर्षे माघ सुदि १० रखौ श्रीस्तभतीर्थवास्तव्य-उसवालज्ञातीय-वृद्धशाखायां सा० खीमा भार्या पृछी सुत सा० श्रीपाल भार्या मणकाई सुत सा० थावरेण भार्या पुनाई पुत्र सं० जयवंत सा० उदयवंत युतेन श्रीश्रेयांसनाथवि कारितं प्रतिष्ठितं श्रीसू रिभिः ॥ ले० ४३४ ख० प्र० ४/५ पंचतीर्थी ॥ संवत्......आपाड सुदि ७ गुरौ श्रे० प्रालाकेन भ्रातृ प्रोमिल तथा भार्या वाटथी निमित्तं तिन्न प्रतिमा कारिता । ले० ४३५ ख० प्र० ४/६ पंचतीर्थी ॥ सं० १४५९ वर्षे चैत्र सुदि १ शनौ (८४) Jain Education International For Private & Personal Use Only www.jainelibrary.org,

Loading...

Page Navigation
1 ... 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334