Book Title: Shatrunjay Giriraj Darshan in Sculptures and Architecture
Author(s): Kanchansagarsuri
Publisher: Aagamoddharak Granthmala

Previous | Next

Page 300
________________ श्रीशत्रुजयगिरिवरगता लेखा: श्री ५ प्रेमचंद् तत्पुत्र सा० श्री साकरचंद तत्पुत्र सा० पीतामर तत्माता प्रथमा बाई अजब द्वितीया मानकुअर ताभ्यां स्वभतं तथा स्वपुत्र पुण्यार्थ श्रीपार्श्वनाथबिंबं कारापितं च संवीज्ञतपागच्छे श्रीविजयसिंहसू री-संतानीय-संविज्ञमार्गीय-श्री५श्रीषं० पद्मविजयगणी शिष्य पं० ....विजयगणीभिः प्रतिष्ठितं ॥ श्रीसौराष्ट्रतिलकायमाने श्रीसिद्धगिरितीर्थे ॥ श्रीमन् तपागच्छांबरदिनमणि प्र० । भ० । श्रीविजयदेवेंन्द्रसू रिभिः । प्रतिष्ठितं तपागच्छे । ले० ४२१ सा० म० पंचतीर्थी ॥ सं० १५०८ वर्ष मार्गसिर वदि २ बुधे श्रीउताडगोत्रे सा० भूणा भार्या तोल्ह मोल्ही एतयोः पुत्रेण....तातिनाग्न्या पित्रोः पु० श्रीचंद्रप्रभविवं का० प्र० श्रीबृहत्गच्छे श्रीरत्नप्रभसू रिपट्टे श्रीमहेन्द्रसू रिभिः ॥ ७४ ॥ ले० ४२२ देरीनं० ८२९/६२/१ खरतरवसही, चतुर्विशतिका ॥ संवत १५१२ वर्ष माघ सुदि ५ सोमे श्रीश्रीमालज्ञातीय प्रितृदेवा मातृ नामलदे श्रेयोथै सुत सरवणेन श्रीआदिनाथमुख्यश्चतुर्विशतिपटः कारितः श्रीपूर्णिमापक्षीय श्रीसाधुरत्नसूरीणामुपदेशेन प्रतिप्टितो विधिना कल्हाडाग्रमे ले० ४२३ देरीनं० ८२९/६२/२ पंचतीर्थी ॥ संवत् १४८६ वर्ष वैशाख सु० २ सोमे श्रीश्रीमालज्ञातीय गोधा भार्या गुरदे पुत्र श्रे० आल्हणसिंहेन श्रीअंचलगच्छे श्रीजयकितिसूरीणामुपदेशेन श्रीवासुपुज्यस्वामिबिंब कारितं प्रतिस्टितं श्रीसंधेन ॥ श्रीश्री ॥ ले० ४२४ देरीन० ८२९/६२/३ पंचतीर्थी ॥ सं० १५७६ वर्ष वैशा० सुदि ५ गुरौ श्रीश्रीमालज्ञातीय श्रे० वासण भा० सखी सुत बहो-देवा-धारंगा-वाघा-वडुजुजदे सुत वच्छा युतेन पितृमातृनिमित्तं आत्मश्रेयोर्थ श्रीधर्मनाथबिंब का० प्र० श्रीब्रह्माणगच्छे भ० श्रीविमलसू रिभिः ॥ सीहरवास्तव्य ॥ ॥ ले० ४२५ देरीनं० ८२९/६२/४ चतुर्विंशतिका ॥ सं० १२२९ भावमामेने पमगातो ॥ ले० ४२६ चतुर्मुखप्रासादपृष्ठभागमंदिरे पंचतीर्थी ॥ सं० १५०० वैशाख सुदि ५ गुरौ श्रीश्रीमालज्ञातीय श्रे० भीलाख्येन भार्या चापू सुत आसधर डाहादि कुटुंब युतेन स्वश्रेयसे श्रीपद्मप्रभविबं कारितं प्रतिष्ठितं श्रीवृद्धतपापक्षेश्वर-श्रीरत्नसिंहसू रिभिः ॥ (८३) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334