Book Title: Shatrunjay Giriraj Darshan in Sculptures and Architecture
Author(s): Kanchansagarsuri
Publisher: Aagamoddharak Granthmala

Previous | Next

Page 289
________________ श्रीशत्रुजय-गिरिराज-दर्शनम् १३ गुरौ घा....ग्रा....द....श्रे० जेसिंगजी माकू सुत श्रे० मासाकेन भा० संपूरी सुत कुरा सहजा भ्रातृ समधर भाई जाणी प्रमुखकुटुबयुतेन पितृश्रेयसे श्रीशभवनाथबिंबं का० प्र० तपा० श्रीरत्नशेखरसू रिपट्टे श्रीलक्ष्मीसागरसू रिभिः ॥ सिद्धपुरा ॥ ले० ३३२ देरीनं० ४८३/१ पंचतीथी ॥ थुरारसुतेन स्वश्रेयसे श्रीसंभवनाथबिंबं तपागच्छ० श्रीहेमविमलसुरीणामुपदेशेन कारितं । प्र० । ले० ३३३ देरीनं० ४७७/४ पंचतीर्थी ॥ सं० १५०५ वर्षे माधसुदि १० रखौ उकेखवंशे सा० साध्या भार्या आसा सिरि आदि पुत्र सा० सुहडा भार्या रंगाई सुश्राविकया पुत्र सा० सिरिपाल प्रमुखसमस्तनिजकुटुंवसहितया श्रीअंचलगच्छे श्रीपुज्य–श्रीगच्छनायक श्रीश्रीजयकेसरसू रीणामुपदेशेन श्रीकुंयुनाथबिंब कारितं प्रतिष्टितं श्रीसघेन । चिर नंदतु ॥ ले० ३३४ देरीनं० ५९८/१ पंचतीर्थी ॥ सं० १५४७ वर्षे वैशाख सुदि ३ सोमे उसवालज्ञातीय मं० देवदास भार्या रगी पुत्र लखमणमाणिकवेणाभ्यां स्वपितृ श्रेयोर्थ श्रीशांतिनाथबिंब कारितं प्रतिष्टितं श्रीसू रिभिः ॥ द्विवंदनीकगच्छे श्रीसिद्धसूरीणामुपदेशेन ॥ ले० ३३५ देरीनं० ५९५/१ पंचताथी ॥ सं० १४८० वर्षे फा० सु० १० वुधे श्रीअंचलगच्छेश-श्रीजयकिर्तिसू रीणामुपदेशेम उकेशज्ञाती० सा० डुंगर भा० वीरणि पुत्रअरसी निजमातृभ्रातृभ्रातृष्य पुना वीटा श्रेयसे श्रीपद्मबिंवं का० प्रतिष्टितं च सूरिभिः ॥ ले० ३३६ देरीनं० ५९५/२ पंचतीथी ॥ सं० १४७६ ज्येष्ठ वदि ९ रखौ भावतदारगोत्रे श्रीश्रीमाल ज्ञा० सा० तपराकेन भ्रातृ सांगण पालहा श्रेयसे श्रीवासुपूज्यबिंबं कारितं प्रतिष्टितं श्रीजिनदेवसू रिभिः ॥ श्रीः ॥ ले० ३३७ देरीनं० ३४४/१ पंचतार्थी बृहट्टकः ॥ सं० १५४६ वर्षे माघ सुदि १० खौ श्रीश्रीमाव ज्ञा० व्य० व० गासा भा० सुत भोजा भा० प्राल्हणदे सु० व्य० हर्खा सलखा जूठा शाणा समरा सुदास लखा भा० पुहती स्वभर्तश्रेयसे श्रीश्रीश्रीआदिनाथविवं का० प्र० श्रीआगमगच्छे भ० श्रीमुनिरत्नसू रिभिः ॥ अच्छावाणावास्तव्य ॥ ले० ३३८ देरीनं० ३४४/२ पंचतीथी । स० १३८० वर्षे ज्येष्ठ सुदि १४ (७२) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334