Book Title: Shatrunjay Giriraj Darshan in Sculptures and Architecture
Author(s): Kanchansagarsuri
Publisher: Aagamoddharak Granthmala

Previous | Next

Page 276
________________ श्रीशजयगिरिवरगता लेखाः ले० २३५ कोठारः पंचतीर्थी२ ॥ सं० १५३७ वर्षे पो०सुदि ९ चौ श्रीश्रीमालज्ञातीय सा० भोजा सुता मणकाई सा० महनाथ कलत्र तथा स्वश्रेयसे श्रीशांतिनाथवि कारितं प्र० श्रीआगमगच्छे श्रीसिंहदत्तसू रि-श्रीसोमदेवसू रिभिः ॥ ले० २३६ कोठारः पंती ३ ॥ सं० १५२९ वर्षे वै० सु०३ शनौ श्रीभावडारग–श्रीमालज्ञा० श्रे० टावर भा० विमलादे पु० पालावी । सा वेजा सेला भा०.... पु० जाणासहितेन पि० जई नानि० श्रीसंभवनाथबिबं का० प्र० भावदेवसू रिभिः लीवालावास्तव्यः ॥ ले० २३७ कोठारः पंचतीर्थी४ ॥ संवत् ५१७७ वर्षे माघ सु० १३ गुरु श्रीश्रीमालज्ञातीय श्रे० काला भार्या०....सुत घना....ई आन्धा भ्रातृ हापा श्रेयोर्थ भार्या गौरि श्रीशांतिनाथविबं कारितं आगमगछे श्रीहेमरत्नसू रि-गुरूपदेशेन प्रतिष्ठितं ॥ श्रीः ॥ ले० २३८ कोठारः पंचतीर्थी५ ॥ सं० १४९७ ज्ये० सु०२ कुमतावासिश्रीमालज्ञातीय मं० लीबा भा०...लटकु पुत्र रामाकेन भा० राजलदे पुत्र मुंजाय जावायुतेन श्रीसुमतिनाथविवं कारितं प्रतिष्ठितं श्रीसोमसुंदरसू रि-शिष्य-श्रीमुनिसुदरसू रिभिः । ले० २३९ कोठारः पंचतीर्थी६ ॥ सं० १५१३ वर्षे वदि ८ गुरु श्रीहारीजगछे उकेशज्ञातीय श्रे वीरा भा० वलदे पुत्र श्रे० आसा भर्या अहिवदे पुत्र सरवणेन भातृचांगदे घरनिमित्तं श्रीकुंथुनाविंबं कारित प्रतिष्ठितं श्रींमहेश्वरसू रिभिः । वाघलिवास्तव्य ॥ ले० २४० कोठारः पंचतीर्थी७ ॥ सं० १४५७ वैशाख सुद १३ शनौ श्रीमालज्ञातीय पितरुव्य०....रबल मातृ प्रेमलदे श्रेयसे सुत्तराजकेन श्रीशांतिनाथविबं कारितं श्री.... ल्याणसू रिणामुपदेशेन प्रतिष्ठितं ॥ ले० २४१ कोठारः पंचतीर्थी८ ॥ सं० १४५७ वर्षे वैशाख सुदि १३ शनौ प्राटवाटज्ञातीय संघवि भाखर भार्या भरमादेवि द्वीभ्यां सुरनर बद श्रेयोर्थ श्रीवासुपूज्यबिंब पंचतीथी कारिता श्रीनागेन्द्रगछे श्रीरत्नप्रभसू रिभिः ॥ श्रीः ॥ ले० २४२ कोठारः पंचतीर्थी९ ॥ सं० १३१५ वर्षे फागुण सु० २ रवौ श्रीमालज्ञातीय श्रे० पाल्हण सुत पितृ रतन मातृ रयणादेवि श्रेयसे श्रीशांतिनाथविवं कारितं (५९) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334