Book Title: Shatrunjay Giriraj Darshan in Sculptures and Architecture
Author(s): Kanchansagarsuri
Publisher: Aagamoddharak Granthmala

Previous | Next

Page 280
________________ श्रीशत्रुजयगिरिवरगता लेखाः पुण्यार्थ श्रीचंद्रप्रभबिंब कारितं प्र० धर्मघोषगच्छे भ० श्रीसाधुरत्नसू रिभिः ॥ ले० २६७ देरीनं० ६११/७/१ पंचतीर्थी ॥ सं० १३९० वैशाख वदि ५ श्रीहारिजगछे उसवालज्ञातीय श्रीकान्हर भार्या कामलदेवि श्रेयोर्थ साहकेन पितो श्रेयोर्थ श्रीऋषभनाथबिंबं कारापितं प्र० श्रीसिंहदत्तसू रिभिः ॥ ले९ २६८ देरीनं. ६११/७/२ पंचतीर्थी ॥ सं० १५८४ वर्षे माघ सुदि ९ गुरौ प्राग्वाटज्ञातीय दो० आमधर भा० मणिकिई पु० हरख भा० हरखादे पुत्रीसूपाई आत्मश्रेयोर्थ श्रीचंद्रप्रभविंबं कारितं प्रतिष्ठितं तपागछे श्रीसोभाग्यहरखसू रिभिः रतनवरवास्तव्य ।। ले० २६९ देरीनं. ६१२/८/४ पंचतीर्थी ॥ सं० १५९१ व० पोस व० ११ गुरौ श्रीषत्तन उसवाल-लघुशाखायां दो० टाकु भा० लिगा पु० लला भा० गुराई नाम्न्या स्वश्रेयोर्थ पु० वीरपाल अमीपाल यु० अंचलगळे श्रीगुणनिधानसूरीणामु० कुथुनावि० ले० २७० देरीनं० ६१२/८/३ पंचतीर्थी । संवत् १५२८ वर्षे वैशाख वदि ११ रखौ श्रीउपकेशवंशे सा० वाचा भा० मापरि सुत राजाकेन भार्या वरजूसहितेन श्रीसुविधिनाथविवं कारितं प्रतिष्ठितं श्रीजिनहर्ष रिभिः ॥ श्री ॥ ले० २७१ देरीनं० ६१२/८/२ पंचतीर्थी ॥ सं० १५५१ वर्षे माहवदि ७ शनिवासरे उसवालज्ञातीय नाहरगोत्रे सा० वीठा भा० विमलादे पु० हामारिणधा आत्मपुन्यार्थ श्रीआदिनाथबिवं कारापितं श्रीधर्मघोषवच्छे भ० श्रीकमलप्रभसूरि प० भ० श्रीपुन्यवर्धनसू रिभिः प्रतिष्ठितं ॥ ले० २७२ देरीन० ६१२/८/१ पंचतीर्थी ॥ सं० १५१७ वर्षे पोष वदि ८ रवौ श्रीब्रह्माणगच्छे श्रीमालाज्ञातीय श्रेष्ठि जेसिंग भार्या जस्मादे सुत मुधा श्राविका आका एतैः स्वपित्रोः श्रेयोर्थ श्रीवासुपूज्यबिंबं कारितं प्रतिष्ठितं श्रीविमलसू रिभिः ॥ ध्रांगध्राम्रामवास्तव्यः ॥ श्री ॥ ले० २७३ देरीनं० ६१३/९/१० पंचतीर्थी ॥ सं० १५३० वर्षे महासुदि १० शुक्रे श्रीश्रीमालज्ञातीय श्रे० लाहा भा० लाखणदे सुतखेता भार्यया रांकु नाम्न्या सु० साजण सहसादिकुटुंबयुतया स्वश्रेयसे श्रीजीवतस्वामि श्रीसुमतिनाथविवं श्रीपूर्णिमापक्षे श्री (६३) For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334