Book Title: Shatrunjay Giriraj Darshan in Sculptures and Architecture
Author(s): Kanchansagarsuri
Publisher: Aagamoddharak Granthmala

Previous | Next

Page 278
________________ श्रीशत्रुजयगिरिवरगता लेखाः ले० २५० कोठारः पंचतीर्थीः१७ ॥ सं० १२१० वर्षे मह........श्रयोर्थ विवं कारितं प्र० श्रीपद्मप्रभसू रिभिः ॥ ले० २५१ कोठारः पंचतीर्थी१८ ॥ सं० १३३८ महं कुठामार साह श्रेयोर्थ पुत्र कारड तत्पुत्र महं नुरसीह भतित कारित प्रतिष्ठितं.... ले० २५२ कोठारः पंचतीर्थी१९ ॥ सं० १४८८ वर्षे म० सु० प्राग्वाटज्ञातीय सं० साहा भा०....सुत सं० गाणाकेन....भा० गंगादे प्रतुख-कुटुबयुतेन स्वश्रेयोय श्रीपार्श्वनाथबिंवं कारितं प्रतिष्ठितं श्रीवृद्धतपागछे नायक-श्रीसोमसुंदरसू रिपट्टे....श्रीजिनुसुंसू रिगुरुभिः ले० २५३ योठारः, पंचतीर्थी २० ॥ सं. १३९४ वर्षे वैशाख वदि १० शुक्र श्रीश्रीमालज्ञातीय भातृ रतन...केन ठा०....श्रीपंचायन श्रीपार्श्वनाथबिंब कारितं प्रतिष्ठितं श्रीसूरिभिः ॥ श्रीवरसिंहसू रिप......। ले० २५४ कोठारः, पंचतीर्थी २१ ॥ सं. १४(१) ९४ वर्षे माघ सुदि ११ गुरौ उससे बोहडगोत्रे सा० सामता पुत्र नाथु सिंघा साडाकैः मातापिता-पुण्यार्थ श्रीशीतलना० बिंबं कारितं प्रति० श्रीखरतरगळे श्रीजिनसागरसू रिभिः ले० २५५ कोठारः, पंचतीर्थी २२ ॥ सं० १४३१ वैशाख सुदि ५ श्रीमालपितृ गइदा मातृवईजलदे जीसलदे पितृव्य वइज्ञ वइजा श्रे० सुत मांडणेन श्रीवासुपुज्यपंचतीर्थी का० प्र० नागेन्द्रगछे श्रीगुणाकरसू रिभिः ॥ ले० २५६ कोठारः, पंचतीर्थी २३ ॥ सं. १५१६ वर्षे ज्येष्ठ सु० ९ दिने ना० ज्ञा० सं० जइति भा० जासु पु० यापाकेन भा० चापू पु० लीकु पोमा । भगिनिबई प्रमुखयुतेन स्वश्रेयसे श्रीचंद्रप्रभवि० का० प्र० तपा० श्रीसोमसुंदरसू रिशिष्य-श्रीरत्नशेखरसू रिभिः ॥ ले० २५७ कोठारः, पंचतीर्थी २४ ॥ सं० १५०६ वर्षे माघ बदि ६ रखौ प्राग्वाट...पु० पासा पहिराजभ्यां स्वपितु श्रेयसे श्रीशांतिनाथविंबं कारितं प्रतिष्ठितं श्रीसोमसंदरसू रिपट्टे श्रीविशालराजसू रिभिः ॥ ले० २५८ कोठारः, पंचतीर्थी २५ ॥ सं. १३६२ वर्षे वैशाख सुदि ५ शुक्र (६१) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334