Book Title: Shatrunjay Giriraj Darshan in Sculptures and Architecture
Author(s): Kanchansagarsuri
Publisher: Aagamoddharak Granthmala

Previous | Next

Page 251
________________ श्रीशत्रुजय-गिरिराज-दर्शनम् निजमातुः पदमलश्राविकायाः श्रेयोर्थम् ॥ ले० १२३ ख० व०, सम० ३ परिकरः ॥ संवत् १३३७ ज्येष्ठ वदि ५ श्रीशांतिनाथबिं श्रीजिनप्रबोधसू रिभिः प्रतिष्ठितं कारितं च उकेशवंशीय शा० सोला पुत्रं शा० रत्नसिंहश्रावकेण आत्मश्रेयोनिमित्तं ॥ ले० १२४ ख० व०, सम० ४ पटीवरलेखः॥ संवत् १७९४ वर्ष मागसिरमासे कृष्णपक्षे ५(७)तिथौ त्रीप्रकार समोवसरण श्रीअहमदावादवास्तव्य-लघुप्राग्वाट-साखीय शा० लींगजी पुत्र शा० जगसी पुत्र शाह निहालचंदजी भार्या बाईरुपकुवंरि तथा पुत्र अमरचंद-पुत्र हरखचंद-मुलचंद युतया कारितं ॥ चैत्यप्रतिष्ठितं खरतर-आचार्य गच्छे महोपाध्याय-दीपचंदगणि शिष्य पं० देवचंदगणिना । शिष्य पं० मतिदेव पं० विजजचंद पं० ज्ञानकुशल पं० विमलचंदयुतेन ॥ श्री रस्तु ॥ ले० १२५ ख० व०, सम० ५ लेखः ॥ संवत् १७९४ना मागसर वदि ? तिथौ अहमदावादवास्तव लघुप्राग्वाटशाखाया....बाई बची कारितं चैत्यप्रत्ययप्रतिष्ठितं खरतरगच्छे महोपाध्याय-दीपचंदगणि-शिष्य श्रीशत्रुजयादि तिर्थीद्धारधर्मोद्यकारक पं० देवचंद्रगणि तास परिवारेण ॥ सिलाट आतमरामेण ॥ ले० १२६ ख० व०, सम. नजदीके देरीवरे लेखः ॥ संवत् १८९०ना वर्षे वैशाखवद ५ तिथौ चंद्र वासरे श्रीपादलीतनयरे राजाश्रीगोहिलकांधाजीकुवंर-नोधणजी विजेराजे श्रीमिरजा पुरवास्तव्य वृद्धाशाखायां उकेशज्ञातीय सं० देवचंदजी सेटिठ्या श्रीविमलाचलोविहारकारितं श्रीषद्मभुबिंबं स्थापितं श्रीबृहत्खरतरगच्छे सकलभट्टारकशिरोमणि-जंगमयुगप्रधान-श्रीजिनहर्षसू रिभिः ॥ विजयराज्ये पं० । प्र०५० देवचंद्र प्रतिष्ठितं श्रीखेमसाखायां ॥ श्री। श्री। श्री । श्री । श्री ॥ ले० १२७ देरीन० ४७/२ ख० व०, पाषाणसिद्धचक्रः ॥ संवत् १७८४ वर्षे मिगसिर वदि ५ तिथौ श्रीराजनगरवास्तव्य श्रीओसवालज्ञातीय-वृद्धशाखायां शाह डुतीचंद्रेण श्रीसिद्धचक्र कारापितं च श्रीमहावीरदेवाविच्छिन्नपरंपरायातश्रीबृहत्खरतगच्छाधिराज श्रीअकबरसाहिप्रतिबोधक-तत्प्रदत्त-युगप्रधानभट्टारक १०७ श्रीजिनचंद्रसू रिशाखायां महोपाध्यायश्रीराजसागरजी-तत्शिष्यमहोपाध्याय-ज्ञानधर्मजी-तत्शिष्यउपाध्याय-श्रीदीपचंद्र-तत्शिष्यपंडित देवचंद्रयुतेन । (३४) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334