Book Title: Shatrunjay Giriraj Darshan in Sculptures and Architecture
Author(s): Kanchansagarsuri
Publisher: Aagamoddharak Granthmala

Previous | Next

Page 256
________________ श्रीशत्रुजयगिरिवरगता लेखाः कारितं प्रतिष्ठितं च श्रीबृहत्खरतरगच्छे दिल्लीपतिपातसाहिश्रीअकवर-प्रदत्त-युगप्रधानविरुदधारक-श्रीजिनचंद्रसू रि-पट्टोतंस-वर्षावधिजलजंतुजातरक्षक- श्रीअकबरशाहिचित्तरंजक–स्ववचनचातुरीरंजित-हिंदुककुलं........जहांगीरसाहिप्रदत्तयुगप्रधानपदधारक-जिनसिंहमू रिपट्टश्रंगारश्रीअंबिकावरोदयकारक भट्टारकश्रीजिनराजसू रिभिः ले० १४४ देरी नं० ७८४/३४/२ आचार्यः ॥ संवत् १३७९(१४५८) मार्ग वदि ५ श्रीजिनेश्वरसू रि शिष्य श्रीजिनरत्नसू रिमू तिः श्रीजिनचंद्रसू रिशिष्यैः श्रीजिनकुशलसू रिभिः प्रतिष्ठिता कारिता ॥ ले० १४५ देरी न०६०१ लेखः, विमलवसही, समवसरणं ॥ संवत १८७८ माहसुदि ६ दिने अ....संघराज्ये श्रीमत्तपागच्छे....श्रीविजयाणंदसू रिपक्षे श्री २५ श्रीविजयै ऋधिसूरीराज्ये श्रीसुरतनगरवास्तव्य-लधुशाखायां उकेशवशे शाह कल्याणंद भार्या कपुरवाई कुक्षीसरोहसेन शाहसोमचद्रेण श्रीमत्स्तरतरगच्छीव उपाध्याय दीपचंद्र शिष्यर्प ०देवचंद्रमुखात् श्रीविशेषावश्यक-वृतिगत-गणधरस्थापनसमोसरणविधिश्रवणात् संजातहर्षेन श्री १०५ श्रीमहावीरजिनचैत्यसमवसरणाकारकारितं स्वद्रव्यसहस्रसंख्याव्ययेन प्रतिष्ठितं संविमतपापक्षीय भ० श्रीज्ञानविमलसू रिपट्टालंकारभ० श्रीसौभाग्यसागरसू रिपट्टालंकारश्रीसुमतिसागरसू रेभिःश्रीभार्यासाकरबाई युतेन. ले० १४६ देरीनं० ५८० लेखः ॥ संवत् १८६९ ना वरखे फागुण सुद २ दिने वार गुरु सा० मिठाचंद लाधा तत्सुतडुंगरशी भार्याबाई नवल तत्पुत्रशा० नथुचंदजीना नामने श्रीसिद्धाचलर्जी उपर प्रासाद करापितं श्रीचंद्रप्रभप्रमुखबिंब पांच थापितं शा० रामचंद्र तथा भनिआ छगनचंद कराषितं श्रीपाटणवास्तव्य श्रीतपागच्छे श्रीबिजयजिनेंद्रसू रिराजैः प्रतिष्ठितं ॥ लखितं पं० लालविजय ॥ ले० १४७ देरीनं० ५६१ लेखः॥ श्रीआदिनाथाय नमः ॥ स्वस्ति श्री संवत १८१४ वर्षे माघवदि ५ सोमे ॥ श्रीराजनगरवास्तव्य । प्राग्वाटज्ञातीय । लघुशास्त्रायां । वो श्रीसकलचंद्र तत्पुत्र वो । दीपचंद । तत्पुत्र वो । लाधा । तत्भार्या प्राणकुंअर तयोः पुत्र वो । केशरीसंधेन श्रीनेमिनाथस्य शिखरबंधप्रासादः कारितः ॥ प्रतिष्ठितः च । श्रीउदयसू रिणा ॥ (पाटली वरगतो लेखः ). ले० १४८ देरीनं० ३३०/१ पादुका, बृहट्टकः ॥ संवत् १७५८ वर्षे शाके (३९) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334