Book Title: Shatrunjay Giriraj Darshan in Sculptures and Architecture
Author(s): Kanchansagarsuri
Publisher: Aagamoddharak Granthmala

Previous | Next

Page 258
________________ श्रीशत्रुजयगिरिवरगता लेखाः पंचैते परमेष्ठीना(ष्ठिनः) प्रतिदिनं कुर्वतु वो मंगलं ॥ १॥ सरसशांतिसुधारससागरं । सुचित गुणरत्नमहागरं । भविकपंकजबोधदिवाकरं प्रतिदिनं प्रणमामि जिनेश्वरं । २। स्वस्तिश्रीप्रादलिप्तनगरे राजाधिराज प्रतापसिंगराजे । संवत् विक्रमात् १९१६ वर्षे शाके १७८२ प्रवर्तमांने वैशाख मासे कृष्ण पक्षे ६ भृगुवासरे । उत्तराषाढानक्षत्रसंक्रांते मेषसूर्योदयात् घडी १ पल ४२ समये गुर्जरदेशे श्रीकपडवणज-नगरे वास्तव्य ज्ञातिनेमा वृद्धशाखायां । मणियाणागोत्रे सा हिरजि तस्य पुत्र गुलाबचंद तस्य भार्या मानकुंअर तत्कुखे पुत्रप्रभावक परिख-मीठाभाई तस्य भार्या बेनकुंवर तत्पुत्र करमचंद तस्य भार्या उभयकुलवंती बाईजडाव द्वितीया बाई शीवेण श्रीशत्रुजयतीर्थे श्रीवासुपूज्यप्रासाद- कारापितं । पूर्वे धनव्यवकृतं श्रीविमलाचल-गिरनारचतुर्विध -संधसहिता यात्रा कारापितं । सप्तक्षेत्रे धनव्ययकृतं । उजमणु-नवाणुयात्रा-स्वामिवत्वलप्रभावना आदि शुभमार्गे द्रव्यखरचितं सिद्धांतलखावितं गुरुभक्ति-सहितबस्त्रपात्र-शुश्रुषा विनयकृतं । श्रीआनंदसू रिगच्छे भट्टारक धनेश्वरसू रि तस्य पट्टे विद्यानंदसू रिराजे प्रतिष्ठितं तषागच्छे संवेगपक्षी पं० खेमविजय तस्य शिष्य पं० जशविजय तस्य शिष्य पं० शुभविजय तस्य शिष्य उभयो पं० धीरविजय पं० वीरविजय तस्य शिष्यगणि रंगविजय प्रतिष्ठितं शुभं भवतु ॥ कल्याणमस्तु ॥ श्रीः ॥ ले० १५४ देरीनं० ४० परिकरः ॥ सं० १३४३ माघसुदि ५ प्राग्वाट ज्ञाति० मह अजयपाल सुत चोपालादे.......॥ ले० १५५ देरीन० १९६ गौतमस्वामी ॥ संवत १७९४ काती वदि ७ पालिताणावास्तव्य-श्रीमालाज्ञातीय दोसी कडूआ पुत्र दो० भाणी पुत्र दोसी लाला पुत्र वर्धमान युतेन कारितं श्रीगौतमगणधरबिंबं प्रतिष्ठितं च ॥ ले० १५६ मोदीटूके मूलनायकः, देरीनं० ६२९/१ ॥ संवत १८४३ वर्षे शाके १७०८ प्रवर्तमाने माघमास शुकलपक्षे एकादशी ११ चंद्रवासरे । श्रीराजनगरवास्तव्य -श्रीश्रीमालीज्ञातीय । वृद्धशाखायां कास्यपगोत्रे परमारवंशे । मोदी श्रीरवजी तस्य पुत्र मो। लवजी । भार्यासुशीला-रतनबाई । तयोः पुत्र । सं० प्रेमचंदकेन । तपागच्छे । श्रीआदिनाथबिंबं स्वश्रेयसे भरापितं । तपागच्छे । तपागच्छांबरदिनमणि-भट्टारक-श्रीविजयजिनेंद्रसू रिभिः प्रतिष्ठितं ॥ (४१) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334