Book Title: Sarvarthasiddhi Vachanika
Author(s): Jaychand Pandit
Publisher: Shrutbhandar va Granthprakashan Samiti Faltan

View full book text
Previous | Next

Page 13
________________ तत्त्वार्थसूत्राणामनुक्रमः ॥ ७॥ अथ षष्ठमोऽध्यायः सूत्राणि पृष्ठाः २२९ २३१ २४७ सूत्राणि पृष्ठाः २५ अणवः स्कन्धाश्च २२८ २६ भेदसंघातेभ्य उत्पद्यन्ते २७ भेदादणुः २३० २८ भेदसंघाताभ्यां चाक्षुषः २९ सद्व्य लक्षणम् ३० उत्पादन्ययध्रौव्ययुक्तं सत् ३१ तद्भावाऽव्ययं नित्यम् २३२ ३२ अर्पितानर्पितसिद्धेः ३३ स्निग्धरूक्षत्वाब्दन्धः २३४ ३४ न जघन्य गुणानाम् ३५ गुणसाम्ये सदृशानाम् ३६ यधिकादिगुणानां तु ३७ बन्धेऽधिको पारिणामिको च ३८ गुणपर्ययवद्रव्यम् ३९ कालश्च ४० सोऽनन्तसमयः ४१ द्रव्याश्रया निर्गुणा गुणाः ४२ तद्भावः परिणामः इति तत्त्वार्थाधिगमे मोक्षशास्त्रे पञ्चमोऽध्यायः २३५ २३६ १ कायवाङ्मनःकर्म योगः २४४ २ स आस्रवः ३ शुभः पुण्यस्याशुभः पापस्य ४ सकषायाकषाययोः साम्परायिकेर्यापथयो: ५ इन्द्रियकषायावतक्रियाः पंचचतुःपंचपंचविंशति___ संख्यापूर्वस्य भेदाः ६ तीव्रमन्दज्ञाताज्ञातभावाधिकरणवीर्यविशेषेभ्यः स्तद्विशेषः ७ अधिकरणं जीवाजीवाः ८ आद्यं संरम्भसमारम्भारम्भयोगकृतकारितानु मतकषायविशेषैस्त्रिस्त्रिस्त्रिश्चतुश्चैकशः ९ निर्वर्तनानिपेक्षसँयोगनिसर्गा द्विचतुर्द्वित्रिभेदाःपरम् २५१ १० तत्प्रदोपनिन्हवमात्सर्यान्तरायासादनोपघाता ज्ञानदर्शनावरणयोः ११ दुःखशोकतापाक्रन्दनवधपरिदेवनान्यात्मपरो भयस्थानान्यसद्वेद्यस्य २५३ १२ भूतव्रत्यनुकम्पादानसरागसँयमादियोगः शान्तिः शौचमिति सदेद्यस्य । १३ केवलिश्रुतसंघधर्मदेवार्णवादो दर्शनमोहस्य २५६ २३७ २५५

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 407