________________
तत्त्वार्थसूत्राणामनुक्रमः ॥८॥
अथ सप्तमोऽध्यायः
सूत्राणि
पृष्ठाः
२७०
२६०
३
सूत्राणि
पृष्ठाः १४ कपायोदयात्तीव्रपरिणामश्चारित्रमोहस्य
२५७ १५ वहारम्भपरिग्रहत्वं नारकस्यायुषः
२५८ १६ माया तैर्यग्योनस्य
२५९ १७ अल्पारम्भपरिग्रहत्वं मानुष्यस्य १८ स्वभावमादवञ्च १९ निश्शीलवतत्वं च सर्वेपाम् २० सरागसँयमसँयमासँयमाकामनिर्जरावालत
पांसि देवस्य , २१ सम्यक्त्वं च
२६१ २२ योगवक्रताविसंवादनं चाशुभस्य नाम्नः २३ तद्विपरीतं शुभस्य
२६३ २४ दर्शनविशुद्धिविनयसम्पन्नता शीलवतेष्वनति
चारोऽभीक्ष्णज्ञानोपयोगसंवेगौ शक्तितस्त्यागतपसी साधुसमाधियावृत्त्यकरणमहदाचार्यबहुश्रुतप्रवचनभक्तिरावश्यकापरिहाणिर्मार्ग
प्रभावना प्रवचनवत्सलत्वमिति तीर्थकरत्वस्य २५ परात्मनिन्दाप्रशंसे सदसद्गुणोच्छादनोद्भावने च
नीचाँत्रस्य २६ तद्विपर्ययौ नीचैर्वृत्त्यनुत्सेको चोत्तरस्य
" २७ विन्नकरणमन्तरायस्य
२६७ इतितत्त्वार्याधिगमे मोक्षशास्त्रे पप्ठोऽध्यायः
२६२
१ हिंसाऽनृतस्तेयाब्रह्मपरिग्रहेभ्यो विरतिव्रतम् २ देससर्वतोऽणुमहती ३ तत्स्थैर्यार्थ भावनाः पंचपंच ४ वाङ्मनोगुप्तीर्यादाननिक्षेपणसमित्यालोकितपा
नभोजनानि पंच ५ क्रोधलोभभीरुत्वहास्यप्रत्याख्यानान्यनुवीचि
भापणं च पंच ६ शून्यागारविमोचितावासपरापराधाकरणभैक्षश
द्विसधर्माविसंवादाः पंच ७ स्त्रीरागकथाश्रवणतन्मनोहराङ्गनिरीक्षणपूर्वरतानुस्म- . ___ रणवृष्येष्टरसस्वशरीरसंस्कारत्यागाः पंच २७४ ८ मनोज्ञामनोज्ञेन्द्रियविपयारागद्वेपवर्जनानि पंच ९ हिंसादिविहामुत्रापायावद्यदर्शनम् १० दुःखमेव वा
२७६ ११ मैत्रीप्रमोदकारुण्यमाध्यस्थ्यानि च सत्त्वगुणाधिकक्लिश्यमानाविनयेपु
२७७ १२ जगत्कायस्वभावौ वा संवेगवैराग्यार्थम् १३ प्रमत्तयोगात्प्राणव्यपरोपणं हिंसा १४ असदभिधानमनृतम्
२७९
२६६
२७८