________________
तत्त्वार्थसूत्राणामनुक्रमः ॥ १० ॥
+000000
सूत्राणि
पृष्ठाः
३१६
३०८
0000
सूत्राणि
पृष्ठाः २ सकपायत्वाज्जीवः कर्मणो योग्यान्पुद्गलानादत्ते
स बन्धः ३ प्रकृतिस्थित्यनुभवप्रदेशास्तद्विधयः ।
३०७ ४ आयो ज्ञानदर्शनावरणवेदनीयमोहनीयायु - ___ मगोत्रान्तरायाः ५ पञ्चनवव्यष्टाविंशतिचतुर्द्विचत्वारिंशद्विपंचभेदा__ यथाक्रमम्
३१० ६ मतिश्रुतावाधिमनःपर्ययकेवलानाम् ७ चक्षुरचक्षुरवधिकेवलानां निद्रानिद्रानिद्राप्रचला
प्रचलाप्रचलास्त्यानगृद्धयश्च ८ सदसवेद्य
३१२ ९ दर्शनचारित्रमोहनीयाकपायकपायवेदनीयाख्यास्त्रिद्विनवपोडशभेदाः सम्यक्त्वमिथ्यात्वतदुभयान्यकपायकपायौ हास्यरत्यरतिशोकभयजुगुप्तास्त्रीपुन्नपुंसकवेदा अनन्तानुवन्ध्यप्रत्याख्यानप्रत्याख्यानसंज्वलनविकल्पाश्चैकशः क्रोधमानमायालोभाः
३१३ १० नारकतैर्यग्योनमानुपदैवानि ।
३१५ ११ गतिजातिशरीरांगोपांगनिर्माणवन्धनसंघातसं
स्थानसंहननस्पर्शरसगन्धवर्णानुपूर्व्यागुरुलघुपघातपरघातातपोद्योतोच्छवासविहायोगतयः
प्रत्येकशरीरत्रससुभगसुस्वरशुभसूक्ष्मपर्याप्ति
स्थिरादेययशःकीर्तिसेतराणि तीर्थकरत्वं च १२ उच्चैनीचैश्च १३ दानलाभभोगोपभोगवीर्याणाम् १४ आदितस्तिसृणामन्तरायस्य च त्रिंशत्सागरोपम
कोटीकोट्यः परा स्थितिः १५ सप्ततिर्मोहनीयस्य १६ विंशतिनामगोत्रयोः १७ त्रयस्त्रिंशत्सागरोपमाण्यायुपः १८ अपरा द्वादशमुहूर्तावेदनीयस्य १९ नामगोत्रयोरप्टौ २० शेपाणामन्तर्मुहूर्ता २१ विपाकोऽनुभवः २२ स यथानाम् २३ ततश्च निर्जरा २४ नामप्रत्ययाः सर्वतो योगविशेषात्सूक्ष्मैकक्षत्रा
वगाहस्थिता; सर्वात्मप्रदेशेवनन्तानन्तप्रदेशाः २५ सद्वेधशुभायुर्नामगोत्राणि पुण्यम् २६ अतोऽन्यत्पापम् ।
इति तत्त्वार्थाधिगमे मोक्षशास्त्रेऽष्टमोऽध्यायः
००००००००००००००००००
३