________________
तत्त्वार्थसूत्राणामनुक्रमः ॥ ९ ॥
पृष्ठाः
२८०
सूत्राणि
पृष्ठाः १५ अदत्तादानं स्तेयम् १६ मैथुनमब्रह्म
२८१ १७ मूर्छापरिग्रहः १८ निश्शल्यो व्रती
૨૮૨ १९ अगार्यनगारश्च
૨૮૩ २० अणुव्रतोऽगारी
२८४ २१ दिग्देशानर्थदण्डविरतिसामायिकप्रोषधोपवासो
पभोगपरिभोगपरिमाणातिथिसंविभागवतसम्पन्नश्च २८६ २२ मारणान्तिकी सल्लेखनां जोषिता
२८९ २३ शंकाकांक्षाविचिकित्साऽन्यदृष्टिप्रशंसासंस्तवाः ____ सम्यग्दृष्टेरतीचागः
२९० २४ व्रतशीलेषु पंच पंच यथाक्रमम् २५ बन्धवधच्छेदातिभारारोपणान्नपाननिरोधाः ।। २६ मिथ्योपदेशरहोभ्याख्यानकूटलेखक्रियान्यासापहारसाकारमन्त्रभेदाः ।
२९२ २७ स्तेनप्रयोगतदाहृतादानविरुद्धराज्यातिक्रमहीना
धिकमानोन्मानप्रतिरूपकव्यवहाराः २८ परविवाहकरणेत्वरिकापरिगृहीतापरिगृहीताग___मनानंगक्रीडाकामतीव्राभिनिवेशाः २९३ २९ क्षेत्रवास्तुहिरण्यसुवर्णधनधान्यदासीदासकुप्यप्रमाणातिक्रमाः
१३ ।
मूत्राणि ३० ऊर्ध्वाधस्तिर्यग्व्यतिक्रमक्षेत्रवृद्धिस्मृत्यन्त
राधानानि ३१ आनयनप्रेष्यप्रयोगशब्दरूपानुपातपुद्गलक्षेपाः ३२ कन्दर्पकौत्कुच्यमौखर्यासमीक्ष्याधिकरणोपभोग
परिभोगानर्थक्यानि ३३ योगदुष्प्रणिधानानादरस्मृत्यनुपस्थानानि ३४ अप्रत्यवेक्षिताप्रमार्जितोत्सर्गादानसंस्तरोपक्रमणा
नादरस्मृत्यनुपस्थानानि ३५ सचित्तसम्बन्धसम्मिश्राभिषवदुष्पक्वाहाराः ३६ सचित्तनिक्षेपापिधानपरव्यपदेशमात्सर्य
कालातिकमाः ३७ जीवितमरणाशंसामित्रानुरागसुखानुबन्ध
निदानानि ३८ अनुग्रहार्थ स्वस्यातिसर्गो दानम् ३९ विधिद्रव्यदापात्रविशेषात्तद्विशेषः
इति तत्त्वार्थाधिगमे मोक्षशास्त्रे सप्तमोऽध्यायः
अथ अष्टमोऽध्यायः
१ मिथ्यादर्शनाविरतिप्रमादकषाययोगा बन्धहेतवः ३००