Book Title: Sarvarthasiddhi Vachanika
Author(s): Jaychand Pandit
Publisher: Shrutbhandar va Granthprakashan Samiti Faltan

View full book text
Previous | Next

Page 12
________________ तत्त्वार्थसूत्राणामनुक्रमः ॥ ६॥ . सूत्राणि पृष्ठा. सूत्राणि पृष्ठाः २१० ००० ३३ अपरा पल्योपमधिकम् ३४ परतः परतः पूर्वापूर्वाऽनन्तराः ३५ नारकाणां च द्वितीयादिपु ३६ दशवर्पसहस्राणि प्रथमायाम् ३७ भवनेषु च ३८ व्यन्तराणां च ३९ अपरा पल्योपममधिकम् ४० ज्योतिष्काणां च ४१ तदष्टभागोऽपरा ४२ लौकान्तिकानामष्टौ सागरोपमाणि सर्वेपाम् इतितत्त्वार्थाधिगमे मोक्षशास्त्रे चतुर्थोऽव्याय: ६ आ आकाशादेकद्रव्याणि २०९ ७ निष्क्रियाणि च ८ असङ्ख्येयाः प्रदेशा धर्माधर्मकजीवानाम् २११ ९ आकाशस्यानन्ताः २१२ १० संख्येयाऽसंख्येयाश्च पुद्गलानाम् २१३ ११ नाणोः १२ लोकाकाशेऽवगाहः २१४ १३ धर्माधर्मयोः कृत्स्ने २१५ १४ एकप्रदेशादिपु भाज्यः पुद्गलानाम् १५ असंख्येयभागादिषु जीवानाम् १६ प्रदेशसंहारविसर्पाभ्यां प्रदीपवत् २१७ १७ गतिस्थित्युपग्रहौ धर्माधर्मयोरुपकारः १८ आकाशस्यावगाहः २१९ १९ शरीरवाङ्मनः प्राणापानाः पुद्गलानाम् २२० २० सुखदुःखजीवितमरणोपग्रहाश्च २२२ २१ परस्परोपग्रहो जीवानाम् २२ वर्तनापरिणामक्रियाः परत्वापरत्वे च कालस्य २२३ २३ स्पर्शरसगन्धवर्णवन्तः पुद्गलाः २४ शब्दवन्धसौक्ष्म्यस्थौल्यसंस्थानभेदतमश्छायाऽऽतपोद्योतवन्तश्च ૨૨૭ २१६ २२३ अथ पञ्चमोऽध्यायः १ अजीवकाया धर्माधर्माकाशपुद्गलाः २ द्रव्याणि ३ जीवाश्च ४ नित्यावस्थितान्यरूपाणि ५ रूपिणः पुद्गलाः २०४ २०६ २०७ २०८ २०९ २२६

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 407