Book Title: Sarvarthasiddhi Vachanika
Author(s): Jaychand Pandit
Publisher: Shrutbhandar va Granthprakashan Samiti Faltan

View full book text
Previous | Next

Page 11
________________ सूत्राणि तत्त्वार्थसूत्राणामनुक्रमः ॥५॥ wmmmmmmmmmmmmmmmmmmmmmmmmm mmmmmmmital सूत्राणि पृष्ठाः ४ इन्द्रसामानिकत्रायस्त्रिंशपारपदात्मरक्षलोकपाला कापिष्टशुक्रमहाशुक्रशतारसहस्रारेवानतप्राणतयोनीकप्रकीर्णकाभियोग्यकिल्विपिकाश्चैकशः २८२ रारणाच्युतयोर्नवसु ग्रैवेयकेपु विजयवैजयन्तजय५ त्रायस्त्रिंल्लोकपालवा व्यन्तरज्योतिष्काः १८३ न्तापराजितेषु सर्वार्थसिद्धौ च ६ पूर्वयोवीन्द्राः २० स्थितिप्रभावसुखद्युतिलेश्याविशुद्धीन्द्रयावधि ७ कायप्रवीचारा आ ऐशानात् विषयतोऽधिकाः ८ शेषाः स्पर्शरूपशब्दमनःप्रवीचाराः २१ गतिजातिशरीरपरिग्रहाभिमानतो हीनाः ९ परेऽप्रवीचाराः २२ पीतपनशुललेश्या द्वित्रिशेषेषु १० भवनवासिनोऽसुरनागविद्युत्सुपर्णाग्निवातस्तनितो- २३ प्राग्ग्रैवेयकेभ्यः कल्पाः दधिद्वीपदिक्कुमाराः २४ ब्रह्मलोकालया लौकान्तिकाः '११ व्यन्तराः किन्नरकिम्पुरुषमहोरगगन्धर्वयक्षराक्षस- २५ सारस्वतादित्यवन्ह्यरुणगर्दतोयतुषिताव्याबाधा- भूतपिशाचाः रिष्टाश्च १२ ज्योतिष्काः सूर्याचन्द्रमसौ ग्रहनक्षत्रप्रकीर्णक २६ विजयादिषु द्विचरमाः तारकाश्च २७ औपपादिकमनुष्येभ्य शेपास्तिर्यग्योनयः१३ मेरुप्रदक्षिणा नित्यगतयो नृलोके २८ स्थिति रसुरनागसुपर्णद्वीपशेपाणाम् १४ तत्कृतः कालविभागः सागरोपमत्रिपल्योपमार्द्धहीनमिताः -१५ बहिरवस्थिताः - २९ सौधर्मेशानयोः सागरोपमे अधिके १६ वैमानिकाः ३० सानत्कुमारमाहेन्द्रयोः सप्त १७ कल्पोपपन्नाः कल्पातीताश्च ३१ त्रिसप्तनवैकादशत्रयोदशपञ्चदशभिरधिकानि तु , १८ उपर्युपरि ३२ आरणाच्युतादूर्ध्वमेकैकेन नवसु ग्रैवेयकेषु विजया१९ सौधर्मेशानसानत्कुमारमाहेन्द्रब्रह्मब्रह्मोत्तरलान्तव दिषु सर्वार्थसिद्धौ च

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 407