Book Title: Saral Sanskritam Part 04
Author(s): Yashovijay
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 218
________________ राजाऽस्मि । तदा शीर्षं प्राह - 'यदि त्वं राजाऽसि तदा विनाऽपराधं चौरवद् वेणिदण्डे कस्माद् धृतः ? राजा तु सर्वेषां शरणं स्यात् । तेन त्वं मां मुञ्च' इति तेनोक्ते राज्ञा मस्तकं मुक्तम् । इतः सः देवो जलमध्ये हस्तिरूपो जातः । [३५सेनयरित्र-५.१] Q.9 दर्शनज्ञानचारित्रस्वरूपम् [Marks - 20] अनन्तसंसारे भ्रमन् जीवो भवितव्यतादिकारणवशाद् यदा चरमावर्ते प्रविष्टः भवति तदा शनैः शनैः मोक्षमार्गे 'अभिसर्पन कियत्कालाऽनन्तरं भगवदनुग्रहेण गुरुकृपया वा विमलालोकाञ्जनं प्राप्नोति जीवः । ___ पूर्वं जीवः कुदेवं देवममन्यत । कुगुरुं सुगुरुममन्यत । कुधर्मं च सुधर्मममन्यत । दुःखदायकान् विषयान् सुखदायकान् अजानात् । अरीभूतान् कषायान् मित्रतया स्वीचकार । तदा जीवः नरकहेतुमविरतिं प्रमोदकारणतया गृह्णाति । निबिडबन्धनोपमानपि पुत्र-कलत्र-धन-कनकादीनाह्लादहेतुतया पर्यालोचयति । न जानीते कार्याऽकार्यविचारम्, न लक्षयति भक्ष्याभक्ष्यविशेषम् । जीवः कुतर्कयुक्तः सन्नेवं चिन्तयति - ___"नास्ति परलोकः, न विद्यते पुण्यपापफलम्, न सम्भवति आत्मा, नोपपद्यते सर्वज्ञः, न घटते तदुपदिष्टो मोक्षमार्गः इति ।" ततोऽसौ मिथ्यात्वाभिनिविष्टचित्तो' हिनस्ति प्राणिनः, भाषतेऽलीकमादत्ते परधनम्, रमते मैथुने परदारेषु वा, गृह्णाति परिग्रहम्, न करोति चेच्छापरिमाणम्', भक्षयति मांसमास्वादयति मद्यम् । न गृह्णाति सदुपदेशम्, कथयति कुमार्गम्, निन्दति वन्दनीयान्, वन्दतेऽवन्दनीयान्, वदति च परावर्णवादम्। तदा च जीव: न गच्छति जिनालयं साधूपाश्रयं वा । न वन्दते दृष्टमपि साधुम्, नाऽऽमन्त्रयति श्रावकमतिथिं वा, निवारयति स्वगृहे दानप्रवृत्तिम् । एतादृशं नष्टविवेकं जीवमालोक्य गुरवः स्वबुद्धिशलाकायां तत्प्रतिबोधोपायाऽञ्जनं निदधते। ___1 भाग १५तो 2 6 3 संगत नथी. 4 मिथ्यात्वना युत 5 ५२स्त्री. 6 ७७नी लिमिट 7 ५२० बोसj 8 व 9 सजी * स२८ संस्कृतम् - ४ . २०६ . परीक्षा-४ ॐ

Loading...

Page Navigation
1 ... 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284