Book Title: Saral Sanskritam Part 04
Author(s): Yashovijay
Publisher: Divya Darshan Trust
View full book text
________________
एकदा रत्नादेव्या लवणसमुद्रं प्रति गन्तव्यम् आसीत् ।
अस्य द्वीपस्य दक्षिणदिस्थिते उद्याने नैव गन्तव्यम् । तत्र भयङ्करो दृष्टिविषः सर्पो वसति । अन्यत्र कुत्राऽपि अटतम् ।
तत्र तु नैव गन्तव्यम्।
अहं कतिपयदिनं यावद् लवणसमुद्रं गच्छामि।
LORD 000
जिनपाल-जिनरक्षितौ देवीदत्तप्रतिबन्धेन उद्विग्नौ | आस्ताम् । अधुना तदनुपस्थितौ स्वतन्त्रतया विचरणस्याऽवसरः आगतः।
अटद्भ्यां ताभ्यां देवीकथिता वार्ता स्मृता, दक्षिणदिशि जिगमिषा च प्रादुर्भूता। जिनरक्षित ! चलतु, आवां दक्षिणदिशि गच्छेव । सा आगच्छेत् तत्पूर्वमेव
आवां प्रत्यागच्छेव।
भ्रातः ! अधुना पूर्वदिस्थिते उद्याने गच्छेव मुक्तमनसा तत्रैव
विहरेव।
R
ततः तौ दक्षिणदिशि गतवन्तौ ।
* सरस संस्कृतम् - ४
.२६००
ચિત્રવાર્તા છે

Page Navigation
1 ... 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284