Book Title: Saral Sanskritam Part 04
Author(s): Yashovijay
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 275
________________ यक्षः उक्तवान् - युवां मत्पृष्ठे उपविशतम्, अहं युवां युष्मदभिलषितं स्थानं प्रापयिष्यामि, किन्तु देवी एतज्झात्वा आगमिष्यति, युवां लोभयितुं प्रयतिष्यते, किन्तु तत्संमुखम् अपि युवाभ्यां न द्रष्टव्यम्, अन्यथा अहं युवां समुद्रे क्षेप्स्यामि । OUS इति उक्त्वा यक्षः तौ गृहीत्वा डयितवान् । इतः रत्नादेवी यदा प्रत्यावृत्ता यदा प्रासादे तौ अदृष्ट्वा विभङ्गज्ञानेन ज्ञातवती यदुत 'आ! तौ द्वावपि यक्षसाहाय्येन । धावतः, मया अवश्यं रोद्धव्यौ 00. तौ। रत्नादेवी तत्पृष्ठं धावितवती, प्रियशब्दैः तौ वदति सा। ए मम प्राणप्रियौ ! मां मुक्त्वा युवां कुत्र गच्छन्तौ स्थः ? अहं युवाभ्यां विना जीवितुं न प्रत्यला । मां दुःखिनी पश्यतं युवाम्। 1. आ = अतिशयह सूय श६ स२८. संस्कृतम् - ४ 83. જ ચિત્રવાત છે

Loading...

Page Navigation
1 ... 273 274 275 276 277 278 279 280 281 282 283 284