Book Title: Saral Sanskritam Part 04
Author(s): Yashovijay
Publisher: Divya Darshan Trust
View full book text
________________
द्वौ अपि एतच्छ्रुत्वा प्रासादम् आगत्य परस्परं विमृशतः।
एतच्छ्रुत्वा भयभीतौ सञ्जातौ तौ । जिनपाल: | पृच्छति'ओम्, अस्ति एकः उपायः । पूर्वदिशि शैलकाभिधानः एकः यक्षः अमावस्यायाम् अश्वरूपं कृत्वा आगच्छति, पृच्छति च, कं रक्षामि? कं रक्षामि? तदैव यः तं प्रार्थयति, तं सः रक्षति ।
भ्रातः! अद्यैव अमावस्याऽस्ति, आवाभ्याम् अधुनैव
पूर्वदिशि गन्तव्यम्। किं कोऽपि
पलायनस्य उपायोऽस्ति? द्वावपि भ्रातरौ पूर्वदिशि गतवन्तौ। स्वल्पकालाऽनन्तरं तौ पूर्वदिग्भागवर्ति वनं प्राप्तवन्तौ । तत्र एकः अश्वरूपधारी यक्षः प्रकटीभूतः महच्छब्देन उक्तवान् च।
कं रक्षामि? कं
देव ! कृपया रक्षामि?
आवाम् अस्याः विपदो रक्षतु।
(O/465
1. ओम् = ॥
स२८ संस्कृतम् - ४
૦૨૬૨૦
यित्रत

Page Navigation
1 ... 272 273 274 275 276 277 278 279 280 281 282 283 284