Book Title: Saral Sanskritam Part 04
Author(s): Yashovijay
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 274
________________ द्वौ अपि एतच्छ्रुत्वा प्रासादम् आगत्य परस्परं विमृशतः। एतच्छ्रुत्वा भयभीतौ सञ्जातौ तौ । जिनपाल: | पृच्छति'ओम्, अस्ति एकः उपायः । पूर्वदिशि शैलकाभिधानः एकः यक्षः अमावस्यायाम् अश्वरूपं कृत्वा आगच्छति, पृच्छति च, कं रक्षामि? कं रक्षामि? तदैव यः तं प्रार्थयति, तं सः रक्षति । भ्रातः! अद्यैव अमावस्याऽस्ति, आवाभ्याम् अधुनैव पूर्वदिशि गन्तव्यम्। किं कोऽपि पलायनस्य उपायोऽस्ति? द्वावपि भ्रातरौ पूर्वदिशि गतवन्तौ। स्वल्पकालाऽनन्तरं तौ पूर्वदिग्भागवर्ति वनं प्राप्तवन्तौ । तत्र एकः अश्वरूपधारी यक्षः प्रकटीभूतः महच्छब्देन उक्तवान् च। कं रक्षामि? कं देव ! कृपया रक्षामि? आवाम् अस्याः विपदो रक्षतु। (O/465 1. ओम् = ॥ स२८ संस्कृतम् - ४ ૦૨૬૨૦ यित्रत

Loading...

Page Navigation
1 ... 272 273 274 275 276 277 278 279 280 281 282 283 284