________________
यक्षः उक्तवान् -
युवां मत्पृष्ठे उपविशतम्, अहं युवां युष्मदभिलषितं स्थानं प्रापयिष्यामि, किन्तु देवी एतज्झात्वा आगमिष्यति,
युवां लोभयितुं प्रयतिष्यते, किन्तु तत्संमुखम् अपि युवाभ्यां न द्रष्टव्यम्, अन्यथा अहं युवां समुद्रे क्षेप्स्यामि ।
OUS
इति उक्त्वा यक्षः तौ गृहीत्वा डयितवान् ।
इतः रत्नादेवी यदा प्रत्यावृत्ता यदा प्रासादे तौ अदृष्ट्वा विभङ्गज्ञानेन ज्ञातवती यदुत
'आ! तौ द्वावपि यक्षसाहाय्येन । धावतः, मया अवश्यं रोद्धव्यौ 00.
तौ।
रत्नादेवी तत्पृष्ठं धावितवती, प्रियशब्दैः तौ वदति सा।
ए
मम प्राणप्रियौ ! मां मुक्त्वा युवां कुत्र गच्छन्तौ स्थः ? अहं युवाभ्यां विना जीवितुं न प्रत्यला । मां दुःखिनी
पश्यतं युवाम्।
1. आ = अतिशयह सूय श६
स२८. संस्कृतम् - ४
83.
જ ચિત્રવાત છે