SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ जिनपाल: देवीकथनं प्रति अवधानं न दत्तवान् । अविचलतया स्थितः सः । किन्तु जिनरक्षितः मनाक् चञ्चलः अभवत् । किञ्चिच्च द्रवीभूतः देव्याः कथनेन । सः देवीं प्रति दृष्टवान्, तदैव यक्षः तं समुद्रे क्षिप्तवान् - क्रुद्धा देवी मध्ये एव तं छिन्नवती, जिनपालः सुखेन गृहं प्राप्तवान् । एतां वार्तामुक्त्वा भगवान् महावीर उपदिशति स्म - यः साधकः प्रलोभनानि जयति सः सुखेन जीवितुं समर्थो भवति । अतः भो भव्यजनाः ! राग-द्वेषौ अपहाय मध्यस्थभावं भवन्तः उरीकुर्वन्तु । इत्थमेव ईप्सितं सिद्धं भवेत्, यथा यथा राग-द्वेषौ हीयेते तथा तथा प्रयतितव्यमिति । समाप्त स२१ संस्कृतम् - ४ .२६४. ચિત્રવાર્તા છે
SR No.022984
Book TitleSaral Sanskritam Part 04
Original Sutra AuthorN/A
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year
Total Pages284
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy