________________
जिनपाल: देवीकथनं प्रति अवधानं न दत्तवान् । अविचलतया स्थितः सः । किन्तु जिनरक्षितः मनाक् चञ्चलः अभवत् । किञ्चिच्च द्रवीभूतः देव्याः कथनेन । सः देवीं प्रति दृष्टवान्, तदैव यक्षः तं समुद्रे क्षिप्तवान् -
क्रुद्धा देवी मध्ये एव तं छिन्नवती, जिनपालः सुखेन गृहं प्राप्तवान् ।
एतां वार्तामुक्त्वा भगवान् महावीर उपदिशति स्म - यः साधकः प्रलोभनानि जयति सः सुखेन जीवितुं समर्थो भवति । अतः भो भव्यजनाः ! राग-द्वेषौ अपहाय मध्यस्थभावं भवन्तः उरीकुर्वन्तु । इत्थमेव ईप्सितं सिद्धं भवेत्, यथा यथा राग-द्वेषौ हीयेते
तथा तथा प्रयतितव्यमिति ।
समाप्त
स२१ संस्कृतम् - ४
.२६४.
ચિત્રવાર્તા છે