Book Title: Saral Sanskritam Part 04
Author(s): Yashovijay
Publisher: Divya Darshan Trust
View full book text
________________
रत्नादेवी सानुरोधं तौ स्वहयें नीतवती । तत्र विविधां रसवती, मद्यञ्च दत्तवती । उक्तं च -
युवां मया सह अत्रैव
तिष्ठतम् । मां भार्यारूपेण स्वीकुरुतम्। भोगांश्च भुञ्जतम्।
| एतद् वचनं श्रुत्वा जिनपाल-जिनरक्षितौ स्तब्धौ जातौ।
न हि, न हि । एषा तु अतीव भवत्कथनं न स्वीक्रियते निर्लज्जा वर्तते।
आवाभ्याम् ।
ततश्च क्रुद्धा देवी असिं दर्शयित्वा उक्तवती -
मत्कथनं स्वीकुरुतम्,
अन्यथा मृत्यु स्वीकुरुतम्।
भीतो नरः किं न कुर्यात् ? तौ भ्रातरौ देव्याः कथनं स्वीचक्रतुः। तया सह वसतः स्म।
एषा आवां प्रलोभ्य अधुना आवां तदाज्ञां विना न कुत्राऽपि
दासौ कृतवती। गन्तुं प्रत्यलौ
* स२६ संस्कृतम् - ४
૦ ૨૫૯૦
8 ચિત્રવાર્તા છે

Page Navigation
1 ... 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284