SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ रत्नादेवी सानुरोधं तौ स्वहयें नीतवती । तत्र विविधां रसवती, मद्यञ्च दत्तवती । उक्तं च - युवां मया सह अत्रैव तिष्ठतम् । मां भार्यारूपेण स्वीकुरुतम्। भोगांश्च भुञ्जतम्। | एतद् वचनं श्रुत्वा जिनपाल-जिनरक्षितौ स्तब्धौ जातौ। न हि, न हि । एषा तु अतीव भवत्कथनं न स्वीक्रियते निर्लज्जा वर्तते। आवाभ्याम् । ततश्च क्रुद्धा देवी असिं दर्शयित्वा उक्तवती - मत्कथनं स्वीकुरुतम्, अन्यथा मृत्यु स्वीकुरुतम्। भीतो नरः किं न कुर्यात् ? तौ भ्रातरौ देव्याः कथनं स्वीचक्रतुः। तया सह वसतः स्म। एषा आवां प्रलोभ्य अधुना आवां तदाज्ञां विना न कुत्राऽपि दासौ कृतवती। गन्तुं प्रत्यलौ * स२६ संस्कृतम् - ४ ૦ ૨૫૯૦ 8 ચિત્રવાર્તા છે
SR No.022984
Book TitleSaral Sanskritam Part 04
Original Sutra AuthorN/A
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year
Total Pages284
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy