Book Title: Saral Sanskritam Part 04
Author(s): Yashovijay
Publisher: Divya Darshan Trust
View full book text
________________
चम्पानगर्यां माकन्दीनामकः श्रेष्ठी वसति स्म । तस्य जिनपाल - जिनरक्षिताभिधानौ विचक्षणौ साहसिकौ पुत्रौ आस्ताम् । प्रलोभनस्य तौ वाणिज्यार्थं एकादशकृत्वः समुद्रयात्रां कृतवन्तौ बहुधनं च
उपार्जितवन्तौ । अधुना तौ द्वादशसमुद्रयात्रार्थं सज्जीभवतः, विपाकः
पितरौ तौ प्रति उक्तवन्तौ -
पुत्रौ ! बहुधनमुपार्जितम् । अत्रैव स्थित्वा तस्योपभोगं युवां कुर्वाथाम् । अलं बहुधनोपार्जनेन । धनार्थम् अधुना सङ्कटपूर्णा समुद्रयात्रा नावश्यकी।
किन्तु धनोपार्जनलोभवशात् तौ पितृवचनमवगण्य समुद्रयात्रार्थं प्राचलताम् ।
भ्रातः ! जिनरक्षित ! लवणसमुद्रं प्रति अधुना गन्तव्यम् । तावद् धनम् उपार्जयेव येन चिरं
भुक्तमपि न नश्येत् ।
PooOS
स२८ संस्कृतम् -४
.२५७.
ચિત્રવાર્તા છે

Page Navigation
1 ... 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284