Book Title: Saral Sanskritam Part 04
Author(s): Yashovijay
Publisher: Divya Darshan Trust
View full book text
________________
तदुत्तरं श्रुत्वा सर्वे चमत्कृताः । धन्यः श्रेष्ठी अपि प्रसन्नतायुक्ताश्चर्येण पृष्टवान् -
वधु ! पञ्चयवाऽऽनयने शकटानां का आवश्यकता ?
सा सर्वं विस्तरेण उक्तवती यदुत ते पञ्चैव यवाः पुनः पुनः उप्ताः पुनः पुनश्च तेषां कृषिः कृता । अतः अधुना न ते पञ्चैव किन्तु पञ्चलक्षाधिकाः । अत एव शकटाः अपेक्षितव्याः ।
Arin
સરલ સંસ્કૃતમ્ - ૪
GMAILE
अधुना धन्यः श्रेष्ठी स्वकुटुम्बकं प्रति उक्तवान् -
200
૨૫૫૦
अहं वधूभ्यः गृहकार्याणि दातुम् विमृष्टवान् । अतः मया ताः परीक्षिताः । अधुना तासां योग्यतानुसारेण कार्याणि विभजाम्यहम् ।
त्रिवार्ता

Page Navigation
1 ... 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284