Book Title: Saral Sanskritam Part 04
Author(s): Yashovijay
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 266
________________ सा 'अञ्जलिं कृत्वा उक्तवती - पितः ! तान् यवान् अहं क्षिप्तवती, एते पुनः अन्ये कोष्ठागारादानीताः। श्वशुरः द्वितीयां वधूं यवान् याचितवान् । साऽपि तथैव कोष्ठागारादानीय दत्तवती । श्रेष्ठिना पृष्टे सति सा उक्तवतीपितः ! तान् तु अहं भक्षितवती। तृतीयां वधू प्रति श्रेष्ठी दृष्टवान्, सा मड्क्षु कोशादानीय तानेव यवान् दत्तवती उक्तवती च - पितः ! ते एव एते यवाः ये भवदर्पिताः। अधुना तुरीयां वधूं यवान् याचितवान् श्रेष्ठी । सा सविनयम् उक्तवती - पितः ! यवाः सज्जाः सन्ति, किन्तु तेषाम् आनयनार्थं शकटाः अपेक्षितव्याः HOCOOOO 1. अञ्जलिं कृत्वा = थे 12ीने 2. शकट = ॥९ है। स२८ संस्कृतम् - ४ ०२५४. ચિત્રવાર્તા

Loading...

Page Navigation
1 ... 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284