SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ सा 'अञ्जलिं कृत्वा उक्तवती - पितः ! तान् यवान् अहं क्षिप्तवती, एते पुनः अन्ये कोष्ठागारादानीताः। श्वशुरः द्वितीयां वधूं यवान् याचितवान् । साऽपि तथैव कोष्ठागारादानीय दत्तवती । श्रेष्ठिना पृष्टे सति सा उक्तवतीपितः ! तान् तु अहं भक्षितवती। तृतीयां वधू प्रति श्रेष्ठी दृष्टवान्, सा मड्क्षु कोशादानीय तानेव यवान् दत्तवती उक्तवती च - पितः ! ते एव एते यवाः ये भवदर्पिताः। अधुना तुरीयां वधूं यवान् याचितवान् श्रेष्ठी । सा सविनयम् उक्तवती - पितः ! यवाः सज्जाः सन्ति, किन्तु तेषाम् आनयनार्थं शकटाः अपेक्षितव्याः HOCOOOO 1. अञ्जलिं कृत्वा = थे 12ीने 2. शकट = ॥९ है। स२८ संस्कृतम् - ४ ०२५४. ચિત્રવાર્તા
SR No.022984
Book TitleSaral Sanskritam Part 04
Original Sutra AuthorN/A
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year
Total Pages284
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy