Book Title: Saral Sanskritam Part 04
Author(s): Yashovijay
Publisher: Divya Darshan Trust
View full book text
________________
तुरीया वधूः प्राज्ञा दक्षा च । सा इत्थं विमशति
अतः यदा श्वशुरः याचिष्यते तदा पञ्चैव यवाः न प्रत्यर्पणीयाः किन्तु पञ्चलक्षाः पञ्चकोटयः वा यवाः प्रत्यर्पणीयाः ।
कान
श्वशुरः विचक्षणः, अतः केवलं पञ्च यवान् दातुम् एतादृशमुत्सवं 0. न कुर्यात् । अतः अत्र कोऽपि गूढाशयः स्यात् श्वशुरस्य।
सा स्वप्रेष्यं विश्वासास्पदं चतुरसेनमाहूतवती -
चतुरसेन ! एतान् गृहीत्वा मत्पितृगृहं गच्छ मत्पितरं च कथय - एतान् भिन्नदेशे उप्त्वा सम्यक् 'कृषिः कारयितव्या।
चतुरसेनः यवान् गृहीत्वा तत्पितृगृहं गत्वा पुत्रीसन्देशं पितुः कथितवान् ।
अस्तु, तथैव करिष्यामि।
तस्याः पिता तेषां यवानां कृषिव्यवस्था कारितवान्।
1. कृषि = ती 2. अस्तु = साई
** स२१ संस्कृतम् - ४
०२५२०
જ ચિત્રવાર્તા છે.

Page Navigation
1 ... 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284