Book Title: Saral Sanskritam Part 04
Author(s): Yashovijay
Publisher: Divya Darshan Trust
View full book text
________________
द्वितीया विमृशति -
सा यवान् भुक्तवती।
श्वशुरः एतादृशमुत्सवं कृत्वा एतान् यवान् दत्तवान् । अतः केनाऽपि ऋषिणा दत्ताः स्युः । ततः खाद्या एते।
2000
ततः सा 'चीनांशुकवस्त्रेण तान् बद्ध्वा कोशे निक्षिप्तवती।
तृतीया वधूः एवं विचिन्तयति स्म - श्वशुरः एतान् रक्षितुमुक्तवान्। अतः एते चमत्कारिकाः स्युः।
FULOAD
AVAVAA
1. चीनांशुक = भयमवर्नु ७५ 2. कोश = तीरी
* स२८ संस्कृतम् - ४
.२५१०
ચિત્રવાત છે

Page Navigation
1 ... 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284