Book Title: Saral Sanskritam Part 04
Author(s): Yashovijay
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 263
________________ द्वितीया विमृशति - सा यवान् भुक्तवती। श्वशुरः एतादृशमुत्सवं कृत्वा एतान् यवान् दत्तवान् । अतः केनाऽपि ऋषिणा दत्ताः स्युः । ततः खाद्या एते। 2000 ततः सा 'चीनांशुकवस्त्रेण तान् बद्ध्वा कोशे निक्षिप्तवती। तृतीया वधूः एवं विचिन्तयति स्म - श्वशुरः एतान् रक्षितुमुक्तवान्। अतः एते चमत्कारिकाः स्युः। FULOAD AVAVAA 1. चीनांशुक = भयमवर्नु ७५ 2. कोश = तीरी * स२८ संस्कृतम् - ४ .२५१० ચિત્રવાત છે

Loading...

Page Navigation
1 ... 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284