Book Title: Saral Sanskritam Part 04
Author(s): Yashovijay
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 261
________________ सचित्रा उपदेशकथा (Note : મિત્રો ! અહીં આપણે સચિત્ર વાર્તાઓ જોઈશું. પહેલી વાર્તા છે કાર્યની વહેંચણી. ચાલો ત્યારે ગમ્મત સાથે જ્ઞાનની સફરે !) गृहकार्य विभजनम् एकदा धन्य श्रेष्ठी विमृशति ...... अहमधुना वृद्धो जातः । अतः मया तादृशी व्यवस्था कर्तव्या येन मन्मृत्योरनन्तरं परिवारस्य शान्तिः, सुखम्, समृद्धिश्च वर्धेरन् । 13000 1. उत्तरदायित्व = ४वाजहारी सरल संस्कृतम् - ४ राजगृहनगरे धन्याभिधानः दक्षः समृद्धश्च श्रेष्ठी वसति स्म । तस्य धनपाल - धनदेव - धनगोप धनरक्षिताभिधानाः चत्वारः पुत्रा आसन् । तेषां सर्वेषां भार्या - पुत्रादिपरिवारं दृष्ट्वा आनन्देन श्रेष्ठी कालं नयति स्म । पित: ! भवत्कृपया सर्वं सुष्ठ वर्तते । पुत्राः ! वाणिज्यं कीदृशं प्रवर्तते ? धर्मोऽपि प्रत्यहं कर्तव्यः । इति विमृश्य श्रेष्ठी आदौ 'गृहस्योत्तरदायित्वं कस्यै वध्वै दातव्यमिति निश्चेतुमिच्छति । २४८० मया तावत् सर्वासाम् वधूनां परीक्षा कर्तव्या । तदनु उचितं गृहव्यवस्थादिकं कार्यं सर्वाभ्यः वधूभ्यः दातव्यम् । ताः परीक्षितुम् एकं मनोवैज्ञानिकम् उपायं श्रेष्ठी विमृशति । * चित्रवार्ता

Loading...

Page Navigation
1 ... 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284