Book Title: Saral Sanskritam Part 04
Author(s): Yashovijay
Publisher: Divya Darshan Trust
View full book text
________________
सचित्रा उपदेशकथा
(Note : મિત્રો ! અહીં આપણે સચિત્ર વાર્તાઓ જોઈશું. પહેલી વાર્તા છે કાર્યની વહેંચણી. ચાલો
ત્યારે ગમ્મત સાથે જ્ઞાનની સફરે !)
गृहकार्य विभजनम्
एकदा धन्य श्रेष्ठी विमृशति ......
अहमधुना वृद्धो जातः । अतः मया तादृशी व्यवस्था कर्तव्या येन
मन्मृत्योरनन्तरं परिवारस्य शान्तिः, सुखम्,
समृद्धिश्च वर्धेरन् ।
13000
1. उत्तरदायित्व = ४वाजहारी
सरल संस्कृतम् - ४
राजगृहनगरे धन्याभिधानः दक्षः समृद्धश्च श्रेष्ठी वसति स्म । तस्य धनपाल - धनदेव - धनगोप धनरक्षिताभिधानाः चत्वारः पुत्रा आसन् । तेषां सर्वेषां भार्या - पुत्रादिपरिवारं दृष्ट्वा आनन्देन श्रेष्ठी कालं नयति स्म ।
पित: ! भवत्कृपया सर्वं सुष्ठ वर्तते ।
पुत्राः ! वाणिज्यं कीदृशं प्रवर्तते ? धर्मोऽपि प्रत्यहं कर्तव्यः ।
इति विमृश्य श्रेष्ठी आदौ 'गृहस्योत्तरदायित्वं कस्यै वध्वै दातव्यमिति निश्चेतुमिच्छति ।
२४८०
मया तावत् सर्वासाम् वधूनां परीक्षा कर्तव्या । तदनु उचितं गृहव्यवस्थादिकं कार्यं सर्वाभ्यः वधूभ्यः दातव्यम् ।
ताः परीक्षितुम् एकं मनोवैज्ञानिकम् उपायं श्रेष्ठी विमृशति ।
* चित्रवार्ता

Page Navigation
1 ... 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284