________________
राजाऽस्मि । तदा शीर्षं प्राह - 'यदि त्वं राजाऽसि तदा विनाऽपराधं चौरवद् वेणिदण्डे कस्माद् धृतः ? राजा तु सर्वेषां शरणं स्यात् । तेन त्वं मां मुञ्च' इति तेनोक्ते राज्ञा मस्तकं मुक्तम् । इतः सः देवो जलमध्ये हस्तिरूपो जातः ।
[३५सेनयरित्र-५.१] Q.9 दर्शनज्ञानचारित्रस्वरूपम्
[Marks - 20] अनन्तसंसारे भ्रमन् जीवो भवितव्यतादिकारणवशाद् यदा चरमावर्ते प्रविष्टः भवति तदा शनैः शनैः मोक्षमार्गे 'अभिसर्पन कियत्कालाऽनन्तरं भगवदनुग्रहेण गुरुकृपया वा विमलालोकाञ्जनं प्राप्नोति जीवः । ___ पूर्वं जीवः कुदेवं देवममन्यत । कुगुरुं सुगुरुममन्यत । कुधर्मं च सुधर्मममन्यत । दुःखदायकान् विषयान् सुखदायकान् अजानात् । अरीभूतान् कषायान् मित्रतया स्वीचकार । तदा जीवः नरकहेतुमविरतिं प्रमोदकारणतया गृह्णाति ।
निबिडबन्धनोपमानपि पुत्र-कलत्र-धन-कनकादीनाह्लादहेतुतया पर्यालोचयति । न जानीते कार्याऽकार्यविचारम्, न लक्षयति भक्ष्याभक्ष्यविशेषम् । जीवः कुतर्कयुक्तः सन्नेवं चिन्तयति - ___"नास्ति परलोकः, न विद्यते पुण्यपापफलम्, न सम्भवति आत्मा, नोपपद्यते सर्वज्ञः, न घटते तदुपदिष्टो मोक्षमार्गः इति ।" ततोऽसौ मिथ्यात्वाभिनिविष्टचित्तो' हिनस्ति प्राणिनः, भाषतेऽलीकमादत्ते परधनम्, रमते मैथुने परदारेषु वा, गृह्णाति परिग्रहम्, न करोति चेच्छापरिमाणम्', भक्षयति मांसमास्वादयति मद्यम् । न गृह्णाति सदुपदेशम्, कथयति कुमार्गम्, निन्दति वन्दनीयान्, वन्दतेऽवन्दनीयान्, वदति च परावर्णवादम्।
तदा च जीव: न गच्छति जिनालयं साधूपाश्रयं वा । न वन्दते दृष्टमपि साधुम्, नाऽऽमन्त्रयति श्रावकमतिथिं वा, निवारयति स्वगृहे दानप्रवृत्तिम् । एतादृशं नष्टविवेकं जीवमालोक्य गुरवः स्वबुद्धिशलाकायां तत्प्रतिबोधोपायाऽञ्जनं निदधते।
___1 भाग १५तो 2 6 3 संगत नथी. 4 मिथ्यात्वना युत 5 ५२स्त्री. 6 ७७नी लिमिट 7 ५२० बोसj 8 व 9 सजी * स२८ संस्कृतम् - ४ . २०६ .
परीक्षा-४ ॐ