Book Title: Saral Sanskritam Part 04
Author(s): Yashovijay
Publisher: Divya Darshan Trust
View full book text
________________
પુંલ્લિગ + નપુંસકલિંગ - ઉભયલિંગી શબ્દોની યાદી
(मने शोना माधारे)
1868
| અર્થ વર્ણ, મોક્ષ અંકુરો અંકુશ અંગારો અગૂઠાનું પર્વ
ક્રમાંક | પુંલ્લિગ રૂપ
अक्षरः अङ्करः अङ्कुशः अङ्गारः अङ्गुलः अण्डः अत्ययः अधरः अनीक. अन्धकारः अपराह्नः अब्दः अम्बुः अम्बुजः अर्गलः
અતિક્રમ
હોઠ
સેના અંધારું બપોર વર્ષ
| નપુંસકલિંગ રૂપ
अक्षरम् अङ्कुरम् अङ्कुशम् अङ्गारम् अङ्गुलम् अण्डम् अत्ययम् अधरम् अनीकम् अन्धकारम् अपराह्नम् अब्दम् अम्बुम् अम्बुजम् अर्गलम् अवसरम् अवसानम् अव्ययम् अशनम् आकाशम् आमिषम् आयुधम् आस्पदम् इन्धनम् • २२४ •
પાણી
अवसरः
अवसानः
अव्ययः
કમળ આગળિયું અવસર અંત અવ્યય અશન, આહાર આકાશ માંસ શસ્ત્ર સ્થાન
अशनः आकाशः आमिषः आयुधः
आस्पदः २४ इन्धनः
स२६ संस्कृतम् - ४
23
ઈંધણ
શબ્દોની યાદી 8

Page Navigation
1 ... 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284