Book Title: Saral Sanskritam Part 04
Author(s): Yashovijay
Publisher: Divya Darshan Trust
View full book text
________________
પુંલ્લિંગ રૂપ
गाण्डीवः
ક્રમાંક
૭૯
८०
૮૧
૮૨
८३
८४
૮૫
८६
८७
८८
८८
८०
૯૧
૯૨
૯૩
૯૪
૯૫
૯૬
૯૭
૯૮
૯૯
૧૦૦
૧૦૧
૧૦૨
103
१०४ तूर:
૧૦૫
तूर्य:
સરલ સંસ્કૃતમ્ - ૪
गृहः
गेहः
गोमयः
ग्राम:
घ्राणः
चक्र:
चक्रवाल:
चन्दनः
चरण:
चामरः
चूर्ण:
चेलक:
छत्रः
जन्तुः
जलज:
जाल:
जीवन:
तडागः
तल:
तिमिर:
तिलक:
तीर:
तीर्थ:
तुषारः
નપુંસકલિંગ રૂપ
गाण्डीवम्
गृहम्
गेहम्
गोमयम्
ग्रामम्
घ्राणम्
चक्रम्
चक्रवालम्
चन्दनम्
चरणम्
चामरम्
चूर्णम्
चेलकम्
छत्रम्
जन्तु
जलजम्
म्
जीवनम्
तडागम्
तलम्
तिमिरम्
तिलकम्
तीरम्
तीर्थम्
तुषारम्
तूरम्
तूर्यम्
• २२७ •
અર્થ
ધનુષબાણ
ઘર
ગૃહ
છાણ
ગામ
નાક
ચક્ર
સમૂહ
ચંદન
પગ
ચામર
ચૂર્ણ
વસ્ત્ર
छत्र
જીવજંતુ
કમળ
જાળ
જીવન
તલાવ
તળિયું
અંધકાર
તિલક
કાંઠો
તીર્થ
બરફ
વાંજિત્ર
વાંજિત્ર
ઊશબ્દોની યાદી

Page Navigation
1 ... 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284