Book Title: Sanskrit Shloak Sangraha Part 02 Author(s): Suryamuni Publisher: Dharmdas Jain Mitra Mandal View full book textPage 3
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २३ यस्या रात्री व्यतीतायो, न किबिच्छभमाचरेत् । | गृहारम्भो हि दुःखाय, न सुखाय कदाचन । कुटुम्बचिन्ताकुलितस्य पुंसः, तदेव बन्ध्यं दिवस, प्रतिविद्याविचक्षणः ॥ सर्पः परकृतं वेश्म, प्रविश्य सुखमेधते ॥ कुलञ्च शीलञ्च गुणाच सवें। अपक्ककुम्मे निहिता इवापः, जीवितं मरणान्तं हि, जरान्ते रूपयौवने । अनित्ये प्रियसंवासे, संसारे चक्रवदतौ । प्रयान्ति देहेन समं विनाशम् ॥ सम्पदो विपदान्ता वा, प्रत्र को रतिमाप्नुयात् ॥ पथि संगतमेवैतद्माता माता पिता सखा ।। २४ सुरूपं शरीरं नवीनं कलत्रं, न बन्धुरस्ति ते कश्चित्र, स्वं बन्धुश्च कस्यचित् । | यतो यतो निवर्तते, ततस्ततो विमुच्यते । धनं मेस्तुल्यं बचश्चारुमित्रम् । पथि सङ्गतमेवैतहारबन्धुसुहृजनैः ॥ निवर्तनादि सर्वतो, न वेत्ति दुःखमरावपि ॥ | जिनाधिद्वये ते मनश्चेदनम, २० ___ ततः किं ततः किं ततः किं ततः किम् ॥ अनित्य सांत मानुष्य, विद्युत्स्फुरणचञ्चल । न मातृपुत्रवान्धवा, न संस्तुतः प्रियो जनः । ये रमन्ति नमस्तेभ्यः, साहसं किमतः परम् ॥ अनुब्रजन्ति सकृते, प्रजन्तमेकपातिनम् ॥ | मित्रं कनवमितरः परिवारलोको, तदनित्यमिति ज्ञावा, सर्वभावेष्वनित्यताम् । भोगैकसाधन मिमाः किल सम्पदो नः। | यावद्वित्तोपार्जनसक्रस्तावन्निजपरिवारो रकः । । एकः धयः स तु भविष्यति यन्त्र भूयो, सर्वारम्भान् परित्यज्य, भव चात्मनि योगवित् ॥ तदनु च जाया जर्जरदेहे, वार्ता कोऽपि न पृच्छतिगेहे॥ नायं न यूयमितरे न वयं न चैते । सञ्चितं सचितं इन्यं, नष्टं तव पुनः पुनः । कदाचिन्मोच्यसे मूढ, धनेहा धनकामुक!॥ - हरिष्यमाणो बहुधा परस्त्र, | यानीव तिष्ठति जरा परितर्जयन्ती, करिष्यमाणः सुतसम्पदादि । रोगाध शत्रव इव प्रहरम्ति देहम् ।। | स्वदेहाशुचिगन्धेन, न विरज्येत यः पुमान् । | धरिष्यमाणोऽरिशिम्सुपादं, मायुः परिस्रवति भिनघटादिषाम्भो, | वैराग्यकारणं तस्य, किमन्यदुपदिश्यते ॥ | नस्वं मरिष्यन्तमवैति कोऽपि ॥ | जोकस्तथाप्यहितमाचरतीति चित्रम् ॥ For Private And Personal use onlyPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 86