Book Title: Sanskrit Shloak Sangraha Part 02 Author(s): Suryamuni Publisher: Dharmdas Jain Mitra Mandal View full book textPage 2
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir *श्री वीतरागाय नमः संस्कृत-श्लोकसंग्रहः (द्वितीयो भागः ) वैराग्यम् । निःस्नेहो याति निर्वावां, स्नेहोऽनर्थस्य कारणम् ।। मातृपितृसहस्राणि, पुत्रदारशतानि च । प्रचण्डवासनावातैरुधूता नौमनोमयी । | निःस्नेहेन प्रदीपेन, यदेतप्रकटीकृतम् ॥ | तवानन्तानि यातानि, कस्य ते कस्य वा भवान् । वैराग्यकर्णधारेण, विना रोडुं न शक्यते ॥ येषु येषु र बद्धा, भावना दिवस्तुषु। | सर्वे सयान्ता निचयाः, पतनान्ताः समुच्छूयाः । नात्यक्त्वा सुखमाप्नोति, नात्यक्त्वा विन्दते परम् । नात्यक्त्वा चाभयः शेते, त्यक्त्वा सर्वः सुखी भवेत् ॥ | तानि तानि विनष्टानि, दृष्टानि किमिहोत्तमम् ॥ संयोगा विप्रयोगान्ता, मरणान्तं हि जीवितम् ॥ यावतः कुरुते जन्तुः सम्बन्धान्मनसः प्रियान् ॥ गतेनापि न सम्बन्धो, न सुखेन भविष्यता।। जन्मैव व्यर्थतां नीतं, भवभोगप्रलोभिना । तावन्तोऽस्य निखन्यन्ते, हृदये शोकशङ्कचः॥ | वर्तमानं रणातीतं, सातिः कस्य केन वा॥ | काचमूल्येन विक्रीतो, हन्त चिन्तामणियथा ॥ For Private And Personal use onlyPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 ... 86