Book Title: Samyaktva Rahasya Prakaranam
Author(s): Siddhasensuri, Hitvardhanvijay
Publisher: Kusum Amrut Trust

View full book text
Previous | Next

Page 40
________________ 'सम्मत्तपरिणामो जायइ' तुर्यगुणस्थानस्पर्शना सम्भवति । इदमत्र प्रासङ्गिकम् - ग्रन्थिभेदव्याख्यानप्रसङ्गादत्र प्रथमसम्यक्त्वलाभविधिः सविस्तरं निरूप्यते । करणत्रयस्याऽविनाभावी सम्यक्त्वलाभोऽनादिमिथ्यादृशां कार्मग्रन्थिकमतेन सैद्धान्तिकमतेन चाऽपि, तत्र प्रथमं यथाप्रवृत्तिकरणम्, नेदं पुरुषार्थविशिष्टसम्भवम्परं भवितव्यताप्रधानम्, नाऽत्र सप्रणिधाना निर्जराप्रवृत्तिः परमप्रणिधानवतो जीवस्य सोढकष्टस्य स्वतोजाता निर्जराप्रवृत्तिः, अत्राऽऽयुर्वर्जानां सर्वकर्मणां स्थितिरेकैवकोटाकोटिसागरावधिमाप्नोति, एककोटाकोट्यामपि पल्योपमस्य न्यूनाऽसङ्ख्येयभागत्वमावहति, तदेव यथाप्रवृत्तिकरणम् । भव्योऽभव्यो वाऽनादिमिथ्यादृग् यावदनन्तवारमपीदं नदी - गिरि पाषाणदृष्टान्तवद् भवितव्यताप्रामुख्येन विदधाति, यदभिहितं बृहत्कल्पभाष्ये सङ्घदासगणिक्षमाश्रमणेनगिरिसरियपत्थरेहिं आहरणं होइ पढमए करणे । एवमणाभोगियकरणसिद्धितो खवण जा गंठी ॥ ९७ ॥ एतद् व्याख्यातं श्रीप्रभसूरिणा धर्मविधिप्रकरणेऽपिमिच्छत्तमोह गूणहत्तरं कोडिकोडिमयराणं । नियमा खवेइ जीवो अहापवत्तेण करणेण ॥८॥ एवं गिरिसिरिदुपलकुमेण काऊण गंठिभेयं तु । कोडाकोडीअंतो जा पत्तो गंठिदेसम्म ॥ ९ ॥ सोत्कर्षे मोहनीये शेषषण्णामायुर्वज्र्जानां कर्मणां स्थितिर्नियमेनोत्कृष्टा भवति, खण्डितोत्कर्षे मोहनीये ज्ञानादेरुत्कृष्टबन्धेन मोहादिषण्णां कर्मणामुत्कृष्टबन्धो भवति न चाऽपि भवति, यथाप्रवृत्तौ मोहनीयस्योत्कर्षनाशे शेषषण्णामुत्कर्षनाश एवङ्कारणात् । अचरमाऽऽवर्तिनोयथाप्रवृत्तिकरणमशुद्धमवश्यप्रतिपातित्वाद्, शुद्धमशुद्धम्वा चरमावर्तिनः यदप्रतिपातिग्रन्थिभेदेन तत्छुद्धमन्यदशुद्धम् । शुद्धयथाप्रवृत्तिकरणं पर्याप्तः पूर्णपञ्चेन्द्रियः संज्ञी चाऽबद्धायुर्देवो मानवो वा तिर्यग्नारको वा कर्तुमलमशुद्धयथाप्रवृत्तिकरणमपूर्णेन्द्रियोऽपर्याप्तोऽपि करोति । शुद्धयथाप्रवृत्तिं प्राप्तोऽन्तमुहुर्तेनैवाऽपूर्वकरणमारुह्य ग्रन्थि भिनत्ति । कृताऽशुद्धयथाप्रवृत्तिरभिन्नग्रन्थिकोग्रन्थिसमीपं सङ्ख्येयमसङ्ख्येयञ्चाऽपि समयं तिष्ठति, सम्यक्त्वरहस्यप्रकरणम्, गाथा-४ ३९

Loading...

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194