Book Title: Samyaktva Rahasya Prakaranam
Author(s): Siddhasensuri, Hitvardhanvijay
Publisher: Kusum Amrut Trust
View full book text
________________
* 'बोधिपताका' वृत्तिः :
निसग्गेति । धर्म-धर्मिणोः कथञ्चिदभेदादत्र सम्यक्त्ववतां दशविधत्वं सम्यक्त्वेऽवतारयति, दशविधत्वमपेक्षान्तरेण, तदेवम्, प्रथमं निसर्गरूचि, द्वयमुपदेशरूचि, तृतीयमाज्ञारूचि, तुरीयं सूत्ररूचि, पञ्चमं बीजरूचि, षष्ठमभिगमरूचि, सप्तमं विस्ताररूचि, अष्टमं क्रियारूचि, नवमं संक्षेपरूचि, दशमम्पुनो धर्मरूचि सम्यक्त्वम् ।
अथैतेषां स्वरूपं प्रस्तूयते ।
-
(१) परोपदेशनिरपेक्षतया जातिस्मृत्यादिना जीवाऽजीवाऽऽश्रव संवर निर्जरा बन्ध - मोक्षेति तत्त्वानां यत् श्रद्दधानन्तन्निसर्गम्, निसर्गमधिगतो नामादिभेदभिन्नेषु द्रव्यक्षेत्र-काल-भावभिन्नेषु वा केवलिदृष्टेषु सर्वभावेषु 'सत्यमिदन्नाऽन्यत्' इति यद् विश्वसिति, तस्य दर्शनन्निसर्गरूचि । (२) केवलिदेशनया छद्मस्थदेशनया वा केवलिदृष्टभावान् श्रद्दध उपदेशरूचि दर्शनम् । (३) तेषां विलीनराग द्वेष मोहत्वात्तदाज्ञैव सत्यमित्याज्ञारागेण केवलिदृष्टं रोचयतो दर्शनमाज्ञारूचि । (४) अङ्गप्रविष्टमङ्गबाह्यं वा सूत्रमधीयन् सूत्ररागेणं सूत्रोक्तं श्रद्दधतो दर्शनं सूत्ररूचि । (५) सूत्रैकपदश्रद्धयाऽशेषपदान् प्रथमपदवत्श्रद्दधानस्य दर्शनं बीजरूचि । (६) आचाराद्यङ्गसूत्रमुत्तराध्ययनादिप्रकीर्णसूत्रं दृष्टिवादञ्च तथोत्तरमर्थप्राप्तिनाऽशेषमिदं विश्वसतः सम्यक्त्वमभिगमरूचि । (७) धर्मास्तिकायादिषड्द्रव्यं ससर्वपर्यायं नय- प्रमाणाभ्यामधिगच्छतो दर्शनं विस्ताररूचिः । (८) समितिगुप्त्योरनुरागतो दर्शन - ज्ञान चारित्र तपो विनयानाराधयतो दर्शनं क्रियारूचि । (९) अनवगतमिथ्यामति-परिचयोऽकुशलजिनप्रवचनश्च चिलातिवत् संवेगादिपदं भावयतो दर्शनं संक्षेपरूचि । (१०) तद्धर्माऽऽपेक्षया द्रव्यानागमाऽपेक्षया च क्रियाः स्वीकुर्वतो दर्शनं धर्मरूचि ।
७२
-
-
-
-
प्रोक्तानि दशाऽप्येतान्युत्तराध्ययनस्य मोक्षमार्गगती, तद्यथाभूत्येणाहिगया, जीवाऽजीवा य पुण्ण-पावं च ।
सह संमुइआसव संवरो य, रोएइ उनिसग्गो ॥१७॥
जो जिदिट्ठे भावे, चउव्विहे सहाइ सयमेव । एमेव नन्नहत्ति अ, निसग्गरुइत्ति नायव्वो || १८॥
-
'बोधिपताका' टीकया विभूषितं

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194