Book Title: Samyaktva Rahasya Prakaranam
Author(s): Siddhasensuri, Hitvardhanvijay
Publisher: Kusum Amrut Trust
View full book text
________________
भावन.(३२) हुतार्थनी स्तुति (33) कुतार्थ प्रत्ये मति२॥२॥ ५॥२५॥ ४२वो (3४) तार्थिनी સત્કાર કરવો (૩૫) કુતીર્થિકનું સન્માન કરવું (૩૬) કુતીર્થિકને દાન કરવું (૩૭) કુતીર્થિકનો વિનય १२वो (3८) धर्मबुद्धिथी वृक्षो वाचवा (३८) नानामनु मिथ्यात्वन कृत्य विशेष ४२j (४०) અક્ષય તૃતીયા મનાવવી (૪૧) પંઢ વિવાહ કરાવવા (૪૨) શિવરાત્રી મનાવવી (૪૩) ઉત્તરાયણ ઉજવવી (૪૪) લૌકિક રીતિથી એકાદશી મનાવવી (૪૫) પાર્વતી યાત્રા કરવી (૪૬) મિથ્યા શાસ્ત્રને અનુસરીને મિથ્યાત્વીએ કરેલી પ્રવૃત્તિને ઈષ્ટ ગણવી (૪૭) ગણપતિની સ્તવના કરવી (૪૮) ઉત્કાર્તિકને નિમંત્રણ કરવું (૪૯) માતૃભરણ કરવું (૫૦) યક્ષપૂજા કરવી (૫૧) જિનવચનની અશ્રદ્ધા ४२वी (५२)७४.४२५५ ७२j (५3) मानतामाटे भी815 ४२वी (५४) मानता३पेमग्नि ७२वी (५५) ધર્મબુદ્ધિથી શાળા અને તળાવ કરાવવા (૫૬) ઉપરોક્ત સ્થાનોમાં તલ વિગેરેનું દાન કરવું (૫૭) मृत्युत्य ४२j (५८) [मृत्यु पामेल पितृना] स्तूप बनायो. (५८) 43, वी4sो, पीपणा, ७९५२, सण, युखी व वृक्षोनी पूरी ४२वी (६०) वृक्षोने नमः॥२ ४२१५...
આ બધાં જ મિથ્યાત્વના આચારો છે. તેને ત્રિવિધ ત્રિવિધે છોડી દેવા જોઈએ. * 'बोधिपताका' वृत्तिः :
एयाइमिति । 'संसारजलहिमज्जण भीएण बुद्धिमया' संसारोदधिपातभीरुणा प्राप्तपरमार्थमतिना । 'एयाई' संसारपातदातृणि । निम्नोक्तानि । 'लोईयरूढिगयाइं कज्जाइं' कुतीर्थिकोपदेशेन प्रवर्तितानि गतानुगतिकतया वा रूढानि परमार्थविरुध्धकृत्यानि, तदेवम्, अपारमार्थिकश्रद्धया- (१) चैत्राष्टमी माननम् (२) माधनवमी माननम् (३) कार्तिकादिसङ्क्रान्तावुत्सवकरणन्तपः करणम्वा (४) सूर्यग्रहणे मिथ्यामतिपरम्परानुसरणम् (५) शशिग्रहणेऽपि तदनुसरणम् (६) पर्वभरणं - लौकिकपर्वसु दानम् (७) पिण्डपातनम् - देवादीनान्तिरश्चाम्वा पिण्डन्निर्माय तस्य संहननम् (८) देवबुद्ध्या गवादिभ्यो दानम् (९-१०-११-१२) सप्तमी - पञ्चमी - गोमयतिथि - सिता सितेतरा चाष्टमीतिथिमाननम् (१३-१४) रविवारे सोमवारे च ग्रहशान्त्यर्थं तपश्चेष्टितम् (१५) जलाञ्जलीग्रहणम् देवगुरुनाम्ना शपथकरणम् (१६) ग्रीष्मोत्तापनम् (१७) परतीर्थिकानाम्परिचयः (१८) स्वप्नफलकथनम् (१९) यज्ञ - होम करणं कारापनञ्चानुमतिः (२०) क्षेत्रपालदेवपूजा (२१) कुलदेवतापूजनम् (२२) पर्णदेवतापूजनम् (२३) मासारम्भोत्सवः (२४) अयनारम्भोत्सवः (२५) वर्षारम्भोत्सवः (२६) रामनवमीमाननम् (२७) मिथ्यात्वितीर्थेषु
सम्यक्त्वरहस्यप्रकरणम्, गाथा-२४-२५-२६-२७-२८-२९-३०-३१-३२-३३-३४
१२५

Page Navigation
1 ... 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194