Book Title: Samyaktva Rahasya Prakaranam
Author(s): Siddhasensuri, Hitvardhanvijay
Publisher: Kusum Amrut Trust
View full book text
________________
* छाया :
तस्मादत्रैव प्रयलः कर्तव्यः सर्वथा पुन एतत् । दर्शनरतं रलमिव दुर्लभम्मन्दपुन्याय ।।५४।। * गाथार्थ:
તેથી અહીં (સમ્યફમાટે) જ પુરુષાર્થ કરવા જેવો છે. અલ્પ પુચક જીવો માટે આ સમ્યક્ત્વરુપી . રત્ન રત્નની જેમ સર્વથા દુર્લભ છે.પજા * 'बोधिपताका' वृत्तिः :
ता इति । 'सव्वहा' सम्पदि विपदि वा, दिवा निशि वा, तपस्यप्रत्याख्याते वा, सुभिक्षे दुर्भिक्षे वा, यशस्यपयशसि वा, सानुकूल्ये प्रातिकूल्ये वा । 'इत्थेव' सम्यक्त्वाऽवाप्त्यै . प्राप्तेन तत्स्थैर्याय । ‘पयत्तो कायव्यो' पुरुषार्थो विधेयः कथञ्चेदुदीरयति । ‘मंदपुण्णस्स' पुणो एयं सणरयणं रयणं व दुल्लहं' जीर्णपुन्याय निधानस्याऽवाप्तिवदिदं सम्यक्त्वरत्नस्य प्राप्तिः पुनरवाप्तिश्च परमदुर्लभा,
यदाख्यातं रत्नकरण्डे दिगम्बराचार्यः सामन्तभद्रैरपि, न सम्यकत्वसमं किञ्चित् त्रैकाल्ये त्रिजगत्यपि । . श्रेयोऽश्रेयश्च मिथ्यात्वसमन्नाऽन्यत्तनुभृताम् ॥५४॥
इदमत्र तात्पर्यम् । सम्यक्त्वस्य पुनरवाऽऽप्तेदौर्लभ्यन्तस्य परिमीतस्थितित्वाद् । भिन्नग्रन्थिकानाम्भवभ्रमणमुत्कर्षतोऽनन्तं सम्भवि परन्तत्र सम्यक्त्वस्य कालमानमसङ्ख्यातमेव । १. औपशमिकदर्शनं समग्रभवचक्रे पञ्चवारं लभ्येत, प्रत्येकवारस्य ,सर्ववारस्य च
जघन्यत उत्कर्षतश्च कालमानमन्तर्मुहूर्तमेव । २. सास्वादनं दर्शनं षडावलिमानमुत्कर्षतो जधन्यतः पुनः समयैकमानम्, उपशम
तश्च्यवतैवैतल्लभ्यतेऽतोऽधिकतः पञ्चवारमिदमवाप्यते । ३. क्षायोपशमिकमुत्कर्षतोऽसङ्ख्येयवारमासाद्यते तस्यैकवारस्य जधन्यतोऽन्त__र्मुहूर्तमुत्कर्षतः साधिकं षट्षष्टिसागरोपमं सर्ववारस्य पुनः परतोऽसङ्ख्यातं कालमानम् । ४. वेदकमेकवारमेकसमयमात्रमानमवाप्यते । ५. क्षायिकं साद्यनन्तम् । एवंसम्यक्त्ववतोभवस्थितेः सम्यक्त्वकालमानतोऽतितम- .
सम्भवत्वादेतद् दुर्लभम् ।।५४।।
१५६
'बोधिपताका' टीकया विभूषितं

Page Navigation
1 ... 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194