Book Title: Samyaktva Rahasya Prakaranam
Author(s): Siddhasensuri, Hitvardhanvijay
Publisher: Kusum Amrut Trust

View full book text
Previous | Next

Page 160
________________ * 'बोधिपताका' वृत्तिः : ___ता इति । 'ता' मन्दपुन्येनाऽस्याऽवाप्तेर्दुलभत्वाद् । 'पुव्वज्जियसुकयकम्मजोएण' जन्मान्तरेष्वाराधितानां गुरुसेवादियोगानाम्परिपाकेन । 'तुब्भेहिं वि पत्तं' युष्माभिरप्येतत्सम्यक्त्वमवाप्तम् । ‘संकाइदोसरहिअं' अर्थतस्य शङ्का - काङ्क्षादिदूषणन्निर्मूलनीयम्, तन्निर्मूलनाय सम्यक्त्वायोचितां योग्यतामासादनीयम्, विवक्षितयोग्यत्वं गुणानामष्टकेषु त्रयोदशेषु वा पूर्वाचायैरधिकृतम्, अष्टकन्तु पूर्वाचार्यश्चन्द्रप्रभसूरिभिः सम्यक्त्वप्रकरणेऽभिहितम्, भासामइ - बुद्धि - विवेग - विणय- कुसलो जियक्ख-गंभीरो । उवसमगुणेहिं जुत्तो निच्छय - ववहार नय निउणो ॥४४॥ जिण - गुरु - सुयभत्तिरओ हिय - मिय - पियवयणपिरो धीरो । संकाईदोसरहिओ अरिहो सम्मत्तरयणस्स ॥४५॥ त्रयोदशकम्पुनः प्रभानन्दसूरिभिर्हितोपदेशमालायामेवमुक्तम्, दढधम्मारायरता कम्मेसु अनिदिएसु य पसत्ता । वसणेसु असंखुद्दा कुतित्थिरिध्धीसु वि अमुद्दा ॥१२॥ अखुद्दा य अकिविणा अदुराराहा अदीणवित्ती य । हिय - मिय - पिय भासिल्ला संतोषपरा अमाइला ॥१३॥ धम्मपडिकूलकुलगण-जणवयनिवजणयसयणअक्खोभा । जणसम्मया य पुरिसा सम्मत्ताहिगारिणो हुंति ॥१४॥ ‘अप्पमत्तेण कायव्' दत्तमनस्कतया सन्ततमुपासनीयम्पुनः सदर्शनम्भवविरहमन्त्रम् ||५५।। * टीनो लावार्थ : અલ્પપુચક જીવોને સમ્યક્ત્વની પ્રાપ્તિ દુર્લભ છે એથી જો આ સમ્યક્ત્વની તમને પ્રાપ્તિ થઈ છે તો એટલું નિશ્ચિત થઈ જાય છે કે પૂર્વ જન્મોમાં ગુરુસેવા વિગેરે પ્રશસ્તયોગોનું તમે આસેવન કર્યું હશે. યોગના આસેવનના ફળરૂપે અહીં સમ્યકત્વનું ઉપાર્જન થયું છે. આ સમ્યકત્વને શંકા सम्यक्त्वरहस्यप्रकरणम्, गाथा-५५ १५९

Loading...

Page Navigation
1 ... 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194